SearchBrowseAboutContactDonate
Page Preview
Page 442
Loading...
Download File
Download File
Page Text
________________ ४२८ ज्ञाताधर्मकथागसूत्रे वयासी-किन्नं तुम देवाणुप्पिया ! मल्लदिपणेणं निविसए आणत्ते ? तएणं से चित्तयरदारए अदीसत्तूरायं एवं वयासीएवं खलु सामी ! मल्लदिन्ने कुमारे अण्णया कयाई चित्तगरसेणिं सदावेइ, सदावित्ता एवं वयासी-तुब्भे णं देवाणुणुप्पिया ! मम चित्तसभं तं चेव सव्वं भाणियव्वं जाव मम छिंदावेइ, छिंदावित्ता निविसयं आणवेइ, तं एवं खलु सामी! मल्लादण्णे कुमारणं निव्विसए आणत्ते।। तएणं अदीणसत्तू राया तं चित्तगरं एवं वयासी - से केरिसए णं देवाणुप्पिया ! तुमे मल्लीए तयाणुरूवे रूवे निव्वत्तिए ? तएणं से चित्तगरदारए कक्खंतराओ चित्तफलयं णीणेइ, णीणित्ता अदीणसत्तस्स उवणेइ, उवणित्ता एवं वयासी -एसणं सामी ! मल्लाए विदेहराजवरकन्नाए तयाणुरुवस्स रूवस्स केइ आगारभावपडोयारे निव्वत्तिए, णो खलु सके केणइ देवेण वा जाव मल्लीए विदेहरायवरकण्णगाए तयाणुरूवे रूवे निव्वत्तिए, तएणं अदोणसत्त पडिरूवजणियहाले दूयं सदावेइ, सद्दावित्ता एवं वयासी - तहेब जाव पहारेत्थ गमणयाए ॥ सू०॥ ___टीका-'तएणं से इत्यादि । ततस्तदन्तरं खलु स चित्रकारो मल्लदत्तेन निर्विषया देशनिर्गतो भवितुम् आज्ञाप्तःसन् सभाण्डामत्रोपकरणमादाय स्वगृहमागत्य 'तएणं से चित्तगरए' इत्यादि । टीकार्थ-(तएणं) इसके बाद (से चित्तगरए) वह चित्रकार (मल्ल दिन्ने णं णिव्विसए आणत्ते समाणे) मल्लदत्त कुमारसे देशसे बाहिर निकल 'तएणं से चित्तगरए' इत्यादि । साथ-(तएणं) त्या२मा ( से चित्तगरए) चित्र.२ (मलदिन्नेणं णिब्बिसए आणत्ते समाणे ) महत्तभार १3 मपायली देशमा पानीमाज्ञा समितीन શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૨
SR No.006333
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages846
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy