SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ ४३० ___ज्ञाताधर्मकथाङ्गसूत्रे वरकन्यायाः पादाङ्गुष्ठानुसारेण रूपं तदीयं चित्र निवर्तयति । निवर्त्य ' कक्खतरंसि' कक्षान्तरे-कक्षस्थ बाहोर्मूलस्य अन्तरे-आभ्यन्तरे 'छुप्पइ' छुपति धरतीत्यर्थः । 'छुप्पित्ता' छुप्त्वा धृत्वा ' महत्थं जाव' महाथ यावत्-महाचं, महार्ह, 'पाहुडं' प्राभृतम्-उपहारं, गृह्णाति, गृहीत्वा हस्तिनापुर नगरं-हस्तिना. पुरनगरस्य मध्यमध्येन यत्रैव-अदीनशत्रूराजा तौवोपागच्छति, उपागत्य तं करतल -यावत् करतल परिगृहीतं शिर आवर्त मस्तकेऽञ्जलिं कृत्वा जयजयेति शब्देन वर्धयति-अभिनन्दयति, वर्धयित्वा प्राभृतमुपचयति अग्रे स्थापयति उपनीय एव ___ बाद में विदेह राजवर कन्या मल्लिी कुमारी का उसके ऊपर पाद के अंगुष्ठ के अनुसार तदनुरूप चित्र रचा । (णिवत्तिता कक्खंतरंसि छुन्भइ, छुभित्ता महत्थं जाव पाहुडं गिण्हइ, गिण्हित्ता, हथिणा पुरं नयरं मज्झं मज्झेणं जेणेव अदीण सतूराया तेणेव उवागच्छइ ) चित्र रचकर के फिर उसने उसे अपनी कांख में दवाया-दबा कर महार्थ यावत् महाध प्राभृत (बहु मूल्य भेट ) लिया, और लेकर हस्तिनापुर नगर के बीचों बीच से होकर वह जहां अदीन शत्रु राजा थे वहां गया(उवागच्छित्ता तं करयल जाव बद्धावेइ, बद्धावित्ता पाहुडं उवणेइ, उवणित्ता एवं वयासी) वहां जाकर उसने दोनों हाथों की अंजलि बनाकर और उसे मस्तक पर रख कर राजा को नमस्कार किया बाद में जय विजय आदि शब्दों द्वारा उन्हें बधाई दी । बधाई देकर उस ने लाये हुए भेंट को उन के समक्ष रख दिया । रख देने के बाद फिर उस ત્યારબાદ ચિત્રકારે પગના અંગુઠાને અનુરૂપ વિદેહ રાજવર કન્યા મલીકુમારીનું આબેહૂબ ચિત્ર દેયું. (णिव्वत्तित्ता कक्खंतरंसि छुब्भइ, छुब्भित्ता महत्थं जाव पाहूडं गिण्हइ गिण्हित्ता, हथिणापुरं गयरं मज्झं मज्झेणं जेणेव अदीणसत्तूराया तेणेत्र उवागच्छइ) ચિત્ર દોર્યા પછી ચિત્રને બગલમાં દબાવીને મહાર્થ સાધક-બહુ જ મલ્યવાન ભેટ લીધી અને લઈને હસ્તિનાપુર નગરની વચ્ચે થઈને જ્યાં અદીનશત્રુ રાજા હતા ત્યાં ગયે. उवागच्छित्तातं करयल जाव बद्धावेइ बद्धावित्ता पाहुडं उबणेइ उवाणित्ता एवं वयासी ત્યાં જઈને તેણે બંને હાથની અંજલી બનાવીને તેને માથે મૂકીને રાજા ને નમન કર્યા અને ત્યાર બાદ તેણે “જય વિજ્ય' વગેરે શબ્દથી રાજા ને વધામણી આપી. વધામણી આપીને ચિત્રકારે પોતાની પાસેની ભેટ રાજાની સામે મૂકી. ભેટ અર્પણ કર્યા બાદ તેણે રાજાને આ પ્રમાણે વિનંતિ કરી કે શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૨
SR No.006333
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages846
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy