SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ ४२० ज्ञाताधर्मकथाङ्गसूत्रे चित्राणि पश्यन् यत्रैव मल्ल्या विदेहराजवरकन्यायाः, ' तयाणुरूवे' तदनुरूप तत्सदृशं, रूप=चित्र ‘णिव्वत्तिए ' निर्वर्तितं = रचित मासीत् तत्रैव प्राधारयद् गमनाय= गन्तु प्रवर्ततेस्म ।। मू० २७ ॥ मूलम्-तएणं से मल्लदिन्ने कूमारे मल्लीए विदेहरायरव. कन्नाए तयाणुरूवे रूवे निव्वत्तियं पासइ, पासित्ता इमेयारूवे अज्झथिए जावसमुपज्जित्था-एस णं मल्लीविदेहरायवरकन्न त्तिकह लजिए वीडिए विअडे सणियं२ पच्चोसक्कइ । तएणं मल्लिदिन्नं अम्मधाई पच्चोसकंतं पासित्ता एवं वयासी-किन्नं तुमं पुत्ता! लज्जिए वीडिए विअडे सणियं सणियं पच्चोसकइ ?, तएणं से मल्लदिन्ने अम्मधाई एवं वयासी-णो जुत्तं गं अम्मो ! मम जेठाए भगिणीए देवयभूयाए लज्जणिज्जाए मम चित्तगरणिव्वत्तियं सभं अणुपविसित्तए ?, तएणं अम्मधाई मल्लदिन्नं कूमारं एवं वयासी-नो खलु पुत्ता ! एस मल्ली, एस णं मल्लीए विदेहरायवरकन्नाए चित्तगरएणं तयाणुरुवे विलासविम्बोयकलियाई रूवाइं पासमाणे जेणेव मल्लीए विदेहरायवरकन्नाए तयाणुरूवे णिव्वत्तिए तेणेव पहारेत्थ गमणाए) वहां जाकर चित्र गृह में प्रविष्ट हुआ-प्रविष्ट होकर हावभाव, विलास एवं विबोक से युक्त उन रूपोंको चित्रों को-बार२ देखता हुआ वह जहां विदेह राजवरकन्या का तदनुरूप चित्र बना हुआ था उस ओर गया ॥ सूत्र २७ ॥ ( उवागच्छित्ता चितसभं अणुपविपइ अणुपविसित्ता हावभाव विलासविब्बोय कलियाई रूवाइं पासमाणे २ जेणेव मल्लीए विदेहरायवरकन्नाए तयाणुरूवेणिवत्तिए तेणेव पहारेत्थ गमणाए ) ત્યાં પહોંચીને તે ચિત્રગૃહમાં ગયે અને જઈને હાવભાવ વિલાસ અને બિકવાળા તે ચિત્રને જોતાં તે જ્યાં વિદેહ રાજવર કન્યાના જેવું ४ यि होरेतुं तु ते १२५ गये ॥ सूत्र “ २७” ॥ શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્ર: ૦૨
SR No.006333
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages846
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy