SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणी टीका अ० ८ अदीनशत्रुनृपवर्णनम् ४१९ चित्रितमस्माभिरित्येवं चित्रकारश्रेणिः कथयति स्मेत्यर्थः। ततः खलु मल्लदत्तश्चित्रकारश्रेणि ' सक्कारेइ ' सत्कारयति, वचनादिना, समानयति वस्त्रादिना । 'सक्कारित्ता' सत्कार्य-सत्कारं कृत्वा 'सम्माणित्ता' संमान्य विपुलं-विस्तीर्ण ' जीवियारिहं ' जीविकाई-वृत्तियोग्य, 'पीइदाणं ' प्रीतिदानं-परमहर्षहेतुकं दानं ददाति दत्त्वा प्रतिविसर्जयति । ततः खलु मल्लदत्तोऽन्यदा-अन्यस्मिन् कस्मिश्चित् समथे स्नातोऽन्तः पुरपरिवासपरिवृतः 'अम्मधाईए ' अम्बाधाच्या उपमात्रा साघ यौव चित्रसभा चित्रगृहं वर्तते, तरैवोपागच्छति । उपागत्य चित्रसभामनुपविशतिचित्रगृहे प्रवेशं करोति, अनुपविश्य हावभावविलासबिब्बोककलितानि रूपाणि= था-वहां आये-आकर के उन्होंने उससे कहा स्वामिन् ! हमलोगों आपकी आज्ञानुसार चित्र गृह को चित्रित कर दिया है-(तएणं) इस प्रकार चित्रकारों के मुख से सुनकर (मल्लदिन्ने कुमारे चित्तगरसेणिसकारेइ, सम्माणेइ, सकारिता सम्माणित्ता, विपुलजीवियारिहं पीइ. दाणं दलेइ, दलित्ता पडिविसज्जेइ) मल्लदत्त कुमारने उस चित्रकार श्रेणी का सत्कार किया सन्मान किया। सत्कार सन्मान करके फिरउस ने उसे विपुल जीविकाके योग्य प्रोतिदान दिया और बाद में उसे विसर्जित कर दिया। (तएणं मल्लदिन्ने अन्नया ण्हाए अतेउरपरियाल संपरिबुडे अम्मधाईए सद्धिं जेणेव चित्तसभा तेणेव उवागच्छइ) इसके पश्चात् किसी एक दिन वह मल्लदत्त कुमार स्नान कर के अन्तः पुर परिवार से युक्त होकर अपनी अम्बाधात्री के साथ जहां चित्रगृह था वहां गया-(उवागच्छित्ता चितसभं अणुपविसइ अणुपविसित्ता हावभाव કુમાર બેઠા હતા ત્યાં આવ્યા અને આવીને તેઓએ આ પ્રમાણે કહ્યું કે હે સ્વામિન્ ! તમારી આજ્ઞા મુજબ અમે એ ચિત્રગૃહ તૈયાર કરી દીધું છે. (तएण) मा शत चित्रा ना भांथी सामजान (मल्लदिन्ने कुमारे चित्तगरसेणि सकारेइ, सम्माणेइ, सकारित्ता सम्माणित्ता, विपुलजीवियारिहं पीइदाणं दलेइ, दलित्ता पडिविसज्जेइ ) । મલદત્ત કુમારે ચિત્રકારોનું સત્કાર તેમજ સમાન કર્યું, સત્કાર અને સન્માન કરીને તેણે તેમને પુષ્કળ પ્રમાણમાં જીવિકાગ્ય પ્રીતિદાન આપ્યું અને ત્યાર પછી તેઓને જવાની રજા આપી. ( तएणं मल्लदिन्ने अन्नया ण्हाए अंते उरपरियाल संपरिबुडे अम्मधाईए सद्धिं जेणेव चित्तसभा तेणेव उवागच्छइ ) ત્યાર પછી કઈ એક દિવસ મલદત્ત કુમાર સ્નાન કરીને રણવાસના પરિવારને સાથે લઈને પિતાની અમ્બાધાત્રીની સાથે જ્યાં ચિત્ર ગૃહ હતું ત્યાં ગયે શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્ર: ૦૨
SR No.006333
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages846
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy