SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणी टीका अ० ८ काशिराज शंखनृपवर्णनम् पुत्र्याः प्रभावती देव्या आत्मजाया: = अङ्गजातायाः, मल्लया: = मल्लीकुमारिकायाः, कुण्डलयुगलस्य सन्धिविसंघटितः = त्रुटितः । ततः खलु स कुम्भकः सुवर्णकार श्रेणिम् = अस्मानित्यर्थः शब्दयति, शब्दयित्वा यावत्-अत्रयावच्छ देनेदं द्रष्टव्यम्तेनैवं वयमाज्ञप्ताः - अस्य कुण्डलयुगलस्य सन्धि संघटयत सन्धि संघट= त्रुटितं सन्धि योजयित्वा एतामाज्ञां = ममाज्ञप्तिं, प्रत्यर्पयत " इति ततः खलु वयं तद् दिव्यं कुण्डलयुगलं गृहीत्वा निजोपवेशनस्थानमागत्य तत्रोपविश्य नानाविधैरुपायैः पूर्वस्वरूपं सम्पादयन्तस्तस्य कुण्डलयुगलस्य संधिं संघटयितुं प्रयासं कृतवन्तः, परन्तु नो शक्नुमः संघटयितुम्, ततः खलु कुम्भकस्य राज्ञः पुरोगत्वाऽस्माभिरेवमावेदि - धूयाए पभावइए देवीए अत्तयाए मल्लीए कुडलजुयस्स संधी विसंघडिए-तएण से कु भए सुवन्नगार सेणि सद्दावेइ, सद्दावित्ता जाव निव्वि सया आणत्ता) हे स्वामीन् ! कुंभक राजा की पुत्री कि जो प्रभावती की कुक्षि से उत्पन्न हुई है और जिसका नाम मल्ली कुमारी है के दो कुंडलों की संधी विघटितहो गई थी सो कुंभक राजाने हमसब सुवर्ण कारों को बुलाया था और ऐसा कहा था कि तुम लोग इन की संधी को जोड कर छे आओ हमलोगों ने उनकी आज्ञानुसार उन दोनों कुंडलो को लेलिया और लेकर हमलोग अपने २ बैठने के स्थान पर चले आए वहां बैठकर हमलोगों ने नाना प्रकार के उपायों से उन कुंडलों को पूर्वावस्थ बनाने के लिये त्रुटित संधी को जोडने का बहुत प्रयास किया परन्तु यथावत् हमलोग उसे संघटित नही कर सके अतः हमलोग उनके समीप पहुँचे और वहां जाकर उनसे प्रार्थना की कि B ४०७ ( एवं खलु सामी ! कुंभगरस्स रन्नो धूयाए पभावइए देवीए अत्तयार मल्लीए कुंडलजुयलस्स संधी विसंघडिए तरणं से कुंभए सुवन्नगारसेर्णि सहावे, सदावित्ता जाव निव्विसया आणत्ता ) હે સ્વામીન્ ! પ્રભાવતી રાણીના ગર્ભથી જન્મ પામેલી કુભક રાજાની પુત્રી મલ્લી કુમારીના એ કુંડળોના સાંધા તૂટી ગયા કુંભક રાજાએ બધા સાનીઆને ખેલાવ્યા અને કહ્યું કે તમે લેકે આ કુંડળોની સ ંધિને જોડી આપે. અમેએ તેમની પાસેથી કુંડળો લઈ લીધા અને લઇને અમે બધા ખેતપેાતાના મેસવાના સ્થાને આવી ગયા. ત્યાં બેસીને समोसे लतજાતના ઉપાયથી તે કુંડળાને પહેલાંના જેવા જ સારા મનાવી આપવાની એટલે કે તૂટેલા સધિ ભાગ ફ્રી સાંધી આપવા માટે ઘણા પ્રયત્ન કર્યો પણ તે કુંડળાને પૂર્વવત્ સારા કરવામાં સમથ થઇ શકયા નહિ અમે લેાકો રાજાની પાસે ગયા અને તેમને વિનંતિ કરી કે હે મહારાજ ! અમે બહુ જ શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્ર : ૦૨
SR No.006333
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages846
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy