SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवषिणी टीका अ० ८ काशिराजशंखनृपवर्णनम् ४०५ अग्रोद्याने प्रधानोद्याने, सगडीसागड' शकटीशाकट-लधुशकटवृहच्छकटानां समूह 'मोएंति' मोचयन्ति शकटेभ्यो बली वर्दान् पृथक् कुर्वन्ति मोचयित्वा महार्थ =महाप्रयोजनकं यावत्-महाध महामूल्यकं महार्ह महतां रानादीनां योग्यं, प्राभृतम् उपहारं गृह्णन्ति, गृहीत्वा वाराणस्या नगर्या मध्यमध्येन वाराणस्या नगर्यामध्ये भूत्वा यौव शड्रग्वः शङ्खनामा काशिराजस्तौवोपागच्छन्ति । उपागत्य करतल यावत् मस्तकेऽञ्जलिं कृत्वा एवंवक्ष्यमाणप्रकारेण अवादीहे स्वामिन् ! एवं वयं खलु मिथिलाया नगर्याः कुम्भकेन राज्ञा निर्विषयाः स्वदेश निर्गता भवितुमाज्ञप्ताः सन्त इह ' हव्यमागया' हव्यमागताः शीध्रमागताः, (उवागच्छित्ता अग्गुजाणंसि सगडी सागडं मोएंति, मोइत्ता महत्थं जाव पाहुडं गिण्हंति, गिण्हित्ता वाणारसीए नयरीए मज्झमज्झेणं जेणेव संखे कासी राया तेणेव उवागच्छंति ) वहां आकर उन्होंने अपनी २ गाड़ी और गाड़ों को वहां के बगीचे में ठहरा दिया और ठहरा कर फिर ये सब महार्थसाधक-कीमती तथा राजादिकों के योग्य भेट को लेकर बानारसी नगरी के बीच से होकर जहां काशी राज शंख राजा थे वहां आये ' ( उवागच्छित्ता करयल जाव एवं वयासी-अम्हेणं सामी! मिहिलाओ-नयरीओ कुंभएणं रन्ना निव्विसया आणत्ता समाणा इहं हव्वमागया) वहाँ आकर उन्होंने दोनों हाथों को जोड़ कर और उनकी अंजलि को माथेपर रखकर राजा को नमस्कार किया, बाद में इस प्रकार वे कहने लगे हे स्वाभिन् ! हमलोगों को कुभक राजा ने उवागच्छित्ता अग्गु ज्जाणंसि सगडी सागडं मोएंति, मोइत्ता महत्थं जाव पाहुडंगिण्हंति, गिण्हित्ता वाणारसीए नयरीए मज्झ मज्झेणं जेणेव संखे कासी राया तेणेव उवागच्छति) ત્યાં આવીને તેઓ એ પિત પિતાની ગાડીઓ તેમજ ગાડાંઓને. ત્યાંના ખાસ ઉદ્યાનમાં રોક્યાં અને રોકીને તેઓ બધા મહાર્થ સાધક બહુંજ કીમતી તેમજ રાજા વગરે ને ચગ્ય એવી ભેટ લઈને બનારસી નગરીની ઠીક વચ્ચે થઈને જ્યાં કાશીરાજ શંખરાજા હતા ત્યાં ગયા. उवागच्छित्ता करयल० जाव एवं वयासी अम्हेणंसामी ! मिहलाओ नयरीओ कुंभएणं रन्ना निविसया आणता समाणा इह-हव्वमागया ) ત્યાં જઈને તેમણે બંને હાથ જોડીને અંજલી મસ્તકે મૂકીને રાજાને વંદન કર્યો અને તેઓ કહેવા લાગ્યાં–હે સ્વામિન ! કુંભક રાજાએ અમને લેકને મિથિલાનગરીથી બહાર જતા રહેવાની આજ્ઞા આપી છે મિથિલાનગરીની બહાર કહા શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૨
SR No.006333
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages846
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy