SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ ४०४ ज्ञाताधर्मकथाङ्गसूत्रे मन्ये, इति भावः । ततः स कुम्भको राजा किं कृतवान् ? इत्याह-'ते' इत्यादि, तान् सुवर्णकारान् निविसए' निर्विषयान स्वदेशतो निष्क्रान्तान् आज्ञापयति 'मम राज्याबहिर्गच्छथ ' इत्याज्ञां ददाति स्मेत्यर्थः । ततः खलु ते सुवर्णकाराः कुम्भेन=कुम्भकेन राज्ञा निर्विषयाः स्वदेशतो निर्गताभवितुम् आज्ञप्ताः सन्तः यौव स्वानि स्वानि गृहाणि, तीवोपागच्छन्ति, उपागस्य 'सभंडमत्तोवगरणमायाए ' सभाण्डामत्रोपकणमादाय स्वकीयभाण्डमाजनाद्युपकरणं गृहीत्वा शकटसमूहेऽवस्थाप्य मिथिलाया राजधान्या मध्यमध्येन निष्कामन्ति निर्गच्छन्ति, निष्क्रम्य विदेहस्य जनपदस्य मध्मध्येन मध्ये भूत्वा, यत्र काशीजनपदः, यौव वाराणसी तत्रैवोपागच्छन्ति, उपागत्य 'अग्गुजाणंसि' माने । (सुवनगारे निचिसए आणवेइ ) इस तरह कह कर उस कुंभक राजा ने उन सुवर्णकारों को अपने देश से बहिर निकल जाने की-आज्ञा दे दी। (तएणं से सुवन्नगारा कुभेणं रन्ना निविसया आणत्ता समा. णा जेणेव साई २ गिहाइं तेणेव उवागच्छंति, उवागच्छित्ता सभंडामत्तोवगरणमाणाए मिहिलाए रायहाणीए मज्झं मज्झेणं निक्खमंति) इसके बाद वे सुवर्णकार कुंभक राजा से अपने देश से बाहिर निकल जाने के लिये आज्ञप्त होकर जहां अपने २ घर थे वहां आये । वहां आकर उन्हों ने अपने २ भांड भाजन आदि उपकरणों को गाडियों में भरा और भराकर मिथिला राजधानी के बीचों बीच से होकर निकले । (निक्खमित्ता विदेहस्स जणवयस्स मज्झं मज्झेणं जेणेव कासी जणवए जेणेव वाणारसी नयरी तेणेव उवागच्छति ) और निकल विदेह जनपद के भीतर से होकर जहां काशी देश और बनारसी नगरी थी वहां आये। नगारे निव्वसए आणवेइ ) -प्रमाणे ४डीने हुन त सुपाराने પિતાના દેશની બહાર નીકળી જવાની આજ્ઞા આપી. तएणं से मुवनगारा कुंभेणं रन्ना निव्विसया आणत्ता समाणा जेणेव साई २गिहाइं तेणेव उवागच्छंति, उवागच्छित्ता सभंडामत्तोवगरणमायाए महिलाए रायहाणीए मज्झ मज्झेणं निक्खमंति) ત્યાર પછી તે સોનીઓ કુંભક રાજાની પાસેથી પિતાના દેશમાંથી બહાર નીકળી જવાની આજ્ઞા સાંભળીને જ્યાં પોતાનું ઘર હતું ત્યાં આવ્યા. ત્યાં આવીને તેઓ એ પિતાના વાસણ વગેરે સામાનને ગાડીઓમાં ભર્યો. અને ભરીને મિથિલા રાજધાનીના રાજમાર્ગે થઈને નીકળ્યા. (निक्खमित्ता विदेहस्स जणवयस्स मज्झ मज्झेणं जेणेव कासी जणवए जेणेव वाणारसी नयरी तेणेव उवागच्छंति ) અને નીકળીને વિદેહ જન પદની વચ્ચે થઈને જ્યાં કાશીદેશ અને બનારસી નગરી હતી ત્યાં ગયા. શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૨
SR No.006333
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages846
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy