SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ ४०० - - __ ज्ञाताधर्मकथाङ्गसूत्रे शब्दयित्वा एवमवादीत-हे देवाणुप्रियाः ! अस्य दिव्यस्य कुण्डलयुगलस्य सन्धि 'संघाडेह ' संघटयत सन्धान संयोजनं कुरुत ततस्तदा खलु सा सुवर्णकारश्रेणिः एतम्=कुण्डलसंधानकरणरूपम् अर्थ-कार्य तथाऽस्त्विति कथयित्वा प्रतिशृणोतिस्वीकरोति, प्रतिश्रुत्य स्वीकृत्य तद् दिव्यं कुण्डलयुगलं गृह्णाति, गृहीत्वा यत्रैव 'सुवन्नगार भिसियाओ ' सुवर्णकारभिसियाः सुवर्णकाराणां दृषिकाः आसनानि -उपवेशनस्थानानि तवोपगच्छति, उपागत्य सुवर्णकारभिसियामु-सुवर्णकारोपवेशनस्थानेषु निविशति-उपविशति निविश्य-उपविश्य, बहुभिः = अनेकविधैः आयैः साधनैः यावत्-अत्र यावत्करणात्-उपायैःप्रयोगैः, स्थितिभिः व्यवस्थामिरिति बोध्यम् । परिणमयन्ति-पूर्वस्वरूपं सम्पादयन्ति सा सुवर्णकारश्रेणिस्तस्य दिव्यस्य कुण्डलयुगलस्य सन्धि घटयितुमिच्छतीति पूर्वेण सम्बन्धः । वयासी तुम्भेणं देवाणुप्पिया ! इमस्स दिवस कुंडलजुयलस्स संधि संघाडेह ) तब कुंभक राजा ने सुवर्णकारों को बुलाया और बुलाकर उन से ऐसा कहा-हे देवानुप्रियों ! तुम लोग इस दिव्य कुंडल युगल की संधि को जोड़ दो (तएणं सा सुवन्नगारसेणी एयमढे तहत्ति पडि सुणेइ २, पडि सुणित्ता तं दिव्वं कुंडलजुयलं गिण्हइ, गिण्हित्ता जेणेव सुवन्न गारभिसियाओ तेणेव उवागच्छइ, उवागच्छित्ता सुबन्नगार मिसियासु णिवेसइ, णिवेसित्ता बहूहिं आएहिं य जाव परिणामे माणा इच्छइ तस्स दिव्बस्स कुंडल जुयलस्स संधित्तए ) उस सुवर्णकार श्रेणी ने कुंडलों की संधि को जोड़ ने रूप अर्थ को" तथास्तु कहकर स्वीकार कर लिया और वे दोनों दिव्य कुंडल राजा के पास से ले लिये । लेकर फिर वे सब जहां सुवर्णकारों के बैठने के स्थान थे वहां चले आये। (तएणं से कुंभए राया मुवन्न गारसेणिं सदावेइ सदावित्ता एवं वयासी तु. मेणं देवाणुप्पिया ! इमस्स दिवस्स कुंडलजुयलस्स संद्धि संघाडेह ) । ત્યારે કુંભક રાજાએ સનીઓને બોલાવ્યા અને બોલાવીને તેમને કહ્યું કે હે દેવાનુપ્રિયે ! તમે આ દિવ્ય કુંડળે ને સંધિ ભાગ જોડી આપે. (तएणं सा सुवन्नगार सेणी एयमढे तहत्ति पडिमुणेइ २ पडिसुणित्ता तं दिच्वं कुंडलजुयलं गिण्हइ, गिण्हित्ता जेणेव सुवन्नगारभिसियाओ तेणेव उवागच्छइ, आगच्छित्ता मुवन्नगारभिसियासु णिवेसइ, णिवेसित्ता बहूहि आएहिं य जाव परिणामेमाणा इच्छइ तस्स दिव्वस्स कुंडलजुयलस्स संधित्तए ) તે સનીઓએ તથાસ્તુ કહીને કુંડળે ને તૂટેલા ભાગને જોડવાની અજ્ઞા સ્વીકારી લીધી. અને બંને દિવ્ય કુંડળે રાજાની પાસેથી તેઓ એ લઈ લીધાં. લીધા પછી તેઓ બધા જ્યાં સનીઓને બેસવાનાં સ્થાન હતાં શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૨
SR No.006333
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages846
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy