SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ धर्मामृतवर्षिणी टीका अ० ८ काशिराज शंखनृपवर्णनम् ३९९ णो रायवरकन्ना ?, तरणं ते सुवन्नगारा संखरायं एवं वयासीखलु सामी ! अन्ना काई तारिसिया देवकन्ना वा गंधव्वकन्ना वा जाव जारिसिया णं मल्ली विदेहवररायकन्ना, तरणं से संखे कुंडलजुयलजणितहासे दूयं सहावेइ, जाव तहेव पहारेत्थ गमणाए ॥ सू० २६ ॥ टीका - अथ चतुर्थस्य शङ्खनामो नृपस्य सम्बन्धप्रस्तावमाह-' तेणं काले ' इत्यादि । तस्मिन् काले तस्मिन् समये काशीनाम जनपद आसीत्, तत्र खलु शङ्खो नाम काशीराज आसीत् । ततस्तदनन्तरं खलु तस्या मल्ल्या विदेहराज वरकन्याया, अन्यदा कदाचित् = अन्यस्मिन् कस्मिंश्चित् समये, तस्य दिव्यस्य कुण्डलयुगलस्य सन्धिः सन्धानं योजनं, 'विसंघडिए । विसंघटितः = त्रुटितश्वाप्यभवत्, ततस्तदा खलु स कुम्भको राजा सुवर्णकारश्रेणि शब्दयति, 'तेणं कालेणं तेणं समएणं' इत्यादि । टीकार्थ - ( तेणं कालेणं तेणं समएएणं ) उस काल और उस समय में (काशी नाम जणवए होत्था) काशी नाम का देश था (तत्थणं वाणारसी नयरी होत्था ) उसमें बनारसी नाम की नगरी थी ( तत्थणं संखे नामं काशी राया होत्था ) उसमें काशी देशाधिपति शंख नाम का राजा रहता था (तएणं तीसे मल्लीए विदेहरायवरकन्नाए अन्नया कयाई तरस दिव्वस्स कुंडलजुयलस्स संधी विसंघडिए यावि होत्था ) एक समय की बात है कि उस विदेह राज वर कन्या मल्ली कुमारी के उन दिव्य कुंडलों की संधी टूट गई उन का जोड़ खुल गया । ( तएण से कुंभए राया सुवन्नगार सेणि सहावेइ सदावित्ता एवं ' तेणं कालेणं तेणं समएणं ' इत्यादि । टीडार्थ-' तेणं कालेणं तेणं समएणं ' ते वमते ( काशी नाम जणवए होत्था ) अशी नामे देश डतो. ( तत्थणं वाराणसी नगरी होत्था ) तेभां मनारस नामे नगरी हुती ( तत्थण संखे नाम कासीराया होत्था ) तेमां अशी દેશના અધિપતિ શંખ નામે રાજા રહેતા હતા (ari तीसे मल्लीए विदेहरायवरकन्नाए अन्नया कयाई तस्स दिव्वस्स कुंजुलस संधी विसंघडिए यावि होत्था ) એક વખતની વાત છે કે વિદેહરાજવર કન્યા મલ્લી કુમારીના વ્યિ કુંડળાના સાંધાને ભાગ તૂટી ગયે. શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્ર : ૦૨
SR No.006333
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages846
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy