SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ ३९४ ज्ञाताधर्मकथाङ्गसूत्रे यादृशं खलु अस्याः सुबाहुदारिकाया मज्जनकम् ? । यतस्तदनन्तरं खलु स वर्ष - धरः = अन्तःपुररक्षकः षण्ठपुरुषः, रुक्मिणं करतलपरिगृहीतं शिर आवर्त दशनखं मस्तकेऽञ्जलिं कृत्वा एवमवादीत् एवं खलु हे स्वामिन् ! अहम् अन्यदा = अन्यस्मिन् समये युष्माकं दौत्येन = दूतो भूत्वा मिथिला राजधानीं प्रतिगतः, तत्र खल्लु मया कुम्भकस्य राज्ञो दुहितुः = पुत्र्याः प्रभावत्या देव्याः प्रभावतीदेव्या आत्मजाया:=अङ्गजातायाः मल्लया: = मल्लीनाम्न्याः, विदेहराजवरकन्यकायाः यद् मज्जनकै दृष्ट, तस्य खलु मज्जनकस्य = मल्लीमज्जनकस्य, इदं सुबाहुदारिकाया मज्जनकं शतस्त्रहसतमामपि कक्षामपि कलां -शोभाया अंश 'न अधेड़' नार्हति न प्राप्नोतीरनो वा इसरस्स वा कहिं चि एयारिसए मज्जणए दिव्वे जारिसएवं इमीसे सुबाहुदारियाए मज्जणए) बुलाकर उससे ऐसा कहा हे देवानुप्रिय ! तुम हमारे दूत होकर अनेकग्रामों में आकरों में नगरों एवं घरों में जाते रहते हो, तो कहो तुमने पहिले ऐसा स्नपन महोत्सव कही किसी राजा का किसी ईश्वर का किसी व्यवहारी का किसी सार्थवाहक अथवा किसी श्रेष्ठी का देखा है जैसा कि इस सुबाहु दारिका का यह हुआ है । (तएण से वरिसधरे रुप्पि करयल० एवं वयासी एवं खलु सामी अहं अन्ना कयाई तुम्भेण दोच्चेणं मिहिलं गए, तत्थणं मए कुंभकस्स रन्नों धूयाए पभावईए देवीए अत्तयाए मल्लीए विदेहरायकन्नगाए मज्जणए दिट्ठे, तस्स णं मज्जणगस्स इमे सुबाहुदारियाए मज्जणए सय सहस्सइमपि कलं न अग्घेइ ) ऐसा सुनकर उस बर्ष धरने दोनों हाथों की अञ्जलि बनाकर और उसे मस्तक पर चढाकर रुक्मी राजा से इस चिएयारिसए मज्जणए दिन पुग्वे जारिसए णं इमी से सुवाहुदारियाए मज्जणए ખેલાવીને તેમણે આ પ્રમાણે કહ્યું—“ હૈ દેવાનુપ્રિયે ! તમે અમારા દૂતના રૂપમાં ઘણા ગ્રામા, આકારા, નગરો અને ઘરમાં અવર-જવર કરતા રહેા છે તે બતાવે કે તમે પહેલાં એવા સુબાહુ દારિકા જેવા સ્વપન મહાત્સવ કેાઇ રાજા, ઇશ્વર, કાઈ વ્યવહારી, કેાઈ સાવાહ અથવા કોઈ શ્રેષ્ઠીને ત્યાં જોયા છે? ( तणं से वरिसधरे रुपि करयल एवं वयासी एवं खलु सामी ! अहं अनया कयाई तुब्भेण दोच्चेणं मिहिलं गए तत्थ णं मए कुंभगस्स रन्नो धूयाए भावईए देवीए अत्याए मल्लीए विदेह रायकन्नगाए मज्जणए दिट्ठे, तस्स णं मज्जणगस्स इमे सुबाहुदारियाए मज्जणए सयसहस्सइमपि कलं न अधेड़ ) આ પ્રમાણે સાંભળીને તે વર્ષ રે બંને હાથની અંજલી બનાવીને તેને મસ્તકે સૂકીને રુકમી રાજાને કહ્યું કે હે સ્વામી ! હું કોઈ વખત તમારા કૂત શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્ર : ૦૨
SR No.006333
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages846
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy