SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ 14. - अनगारधर्मामृतवर्षिणी टीका अ० ८ कुणालाधिपतिरुक्मिनृपवर्णनम् ३९३ च्छति, उपागत्य पादग्रहणं कराति । तत खलु स रुक्मीराजा सुबाहुदारिकाम>= उत्सङ्गे निवेशयति, निवेश्य सुबाहुदारिकाया रूपेण च यौवनेनच लावण्येन च यावद् विस्मितः= आश्चर्य प्राप्तः, वर्षधरं वर्षधरपुरुष अन्तः पुररक्षकं षण्डपुरुष शब्दयति= आहयति, शब्दयित्वा एवं वक्ष्यमाणप्रकारेण, अवादीत् उक्तवानहे देवानुप्रिय ! त्वं खलु मम दौत्येन-दूतो भूत्वा बहूनि ग्रामाकरनगरगृहाणि अनुमविशसि, तद् तस्माद्ब्रूहि-अस्तिचापि त्वया कस्यचिद् राज्ञो वा ईश्वरस्य वा व्यवहारिणो वा सार्थवाहस्य वा श्रष्ठिनो वा कुत्रचिद् ईदृशं मज्जनकं दृष्टपूर्व, फिर उसे समस्त अलंकारों से विभूषित किया-विभूषित करके फिर वे उसे पिता के चरणों की वंदना करने के लिये ले चली। (तएणं सुबाहुदारिया जेणेव रूप्पी राया तेणेव उवागच्छइ, उवाग च्छित्ता पायग्गहणं करेइ, तएणं से रुप्पी राया सुबाहु दारियं अंके निवेसेइ, निवेसित्ता सुबाहुदारियाए रूवेण य जो० लाव० जाव विम्हिए वरिसधरं सद्दावेइ ) सुबाहु दारिका भी जहां रुक्मी राजा विराजमान थे-वहां आई वहां आकर के उसने पिता के चरणों में नमन किया इस के बाद राजाने उस सुबाहुदारिका को उठाकर अपनी गोद मे बैठालिया बैठाकर उस सुबाहुदारिका के रूपसे यौवन से और लावण्य से विस्मित हुए उन राजा ने वर्षघर अतःपुर के रक्षक नपुंसक-कंचुकी को बुलाया (सदावित्ता एवं वयासी-तुमण्णं देवाणुप्पिया ! मम दोच्चेणं बहूणि गामागरनगरगिहाणि अणुपविससि, त अत्थियाइं ते कस्सइ નવડાવી, નવડાવીને તેને બધા ઘરેણુઓથી શણગારી, શણગારીને તેઓ તેને પિતાના ચરણેના વંદન માટે લઈ ગઈ. ( तएणं सुबाहु दारिया जेणेव रुप्पीराया तेणेव उवागच्छइ, उवागच्छित्ता पायग्गहणं करेइ, तएणं से रुप्पीराया सुबाहुदारियं अंके निवेसेइ, निवेसित्ता मुबाहुदारियाए स्वेण य जो० लाव० जाव विम्हिए वरिसधरं सदावेइ ) સુબાહ દારિકા પણ જ્યાં રુકૂમી રાજા બેઠા હતા ત્યાં આવી, આવીને તેણે પિતાનાં ચરણોમાં વંદન કર્યા. ત્યારબાદ રાજાએ સુબાહુ દારિકાને ઉઠાવીને પિતાના મેળામાં બેસાડી લીધી. બેસાડીને સુબાહુ દારિકાના રૂપ, યૌવન અને લાવણ્યથી વિસ્મય પામેલા રાજાએ વર્ષધર રણવાસના રક્ષક નપુંસકકંચુકીને બોલાવ્યા. (सदावित्ता एवं वयासी तुमणं देवाणुप्पिया ! मम दोच्चे णं बहूणि गामागरनगर गिहाणि अणुपविससि, तं अत्थिया ते कस्सइ रनो वा इसरस्स वा कहिं શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૨
SR No.006333
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages846
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy