SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवषिणी टीका अ० ८ अङ्गराजचरित निरूपणम् पडिच्छित्ता मल्ली विदेहवररायकन्नं सदावित्ता तं दिव्वं कुंडलजुयलं मल्लीए विदेहवररायकन्नगाए पिणद्धइ पिणद्धित्ता पडिविसज्जेइ तएणं से कुंभए राया ते अरहन्नगपामोक्खे नावा वाणियगे विउलेणं वत्थगंध जाव उस्सुकं वियरइ, वियरित्ता रायमग्गमोगाढेइ आवासे वियरइ पडिविसज्जेइ, तएणं अरहन्नग संजत्तगा जेणेव रायमग्गमोगाढे आवासे तेणेव उवागच्छंति, उवागच्छित्ता भंडववहरणं करेंति, करित्ता पडिभंडं गिण्हंति, गिण्हित्ता सगडी० भरेंति, भरित्ता जेणेव पोयपट्टणे तेणेव उवागच्छति, उवागच्छित्ता पोतवहणं सज्जेति, सज्जित्ता भंडं संकाति, दक्खिणाणुकुलेणं वाउणा जेणेव चंपा पोयहाणे तेणेव पोयं लंबेति, लंबित्ता सगडी० सज्जेति, सजित्ता तं गणिमं ४ सगडी० संकामेति, संकामित्ता जाव महत्थं पाहडं दिव्वं च कुंडलजुयलं गिण्हंति, गिणिहत्ता जेणेव चंदच्छाए अंगराया तेणेव उवागच्छंति उवागच्छित्ता तं महत्थं जाव उवणेति, तएणं चंदच्छाए अंगराया तं दिव्वं महत्थं च कुंडल युगलं पडिच्छइ, पडिच्छित्ता तं अरहन्नगपामोक्खे एवं वयासी -तुन्भे णं देवा०! बहूणि गामागार जाव आहिंडह लवणसमुई च अभिक्खणं २ पोयवहणेहिं आगाहेह, तं अस्थियाइं भे केह कहिंचि अच्छेरए दिट्ठपुव्वे ?. तएणं ते अरहन्नगपामोक्खा चंदच्छायं अंगरायं एवं वयासी-एवं खलु सामी ! अम्हे इहेव चम्पाए नयराए अरहन्नपामोक्खा बहवे संजत्तगा णावा वाणियगा परिवसामो, तएणं अम्हे अन्नया कयाइं गणिमं च? શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૨
SR No.006333
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages846
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy