SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ ३४८ ___ ज्ञाताधर्मकथाङ्गस्त्रे यानि तेषां स्फोटनं भयजनकत्वेन विदारकं, तथा-दित्तमट्टहासं विणिम्मुयंत' दिप्तमट्टाहासम्उग्रमट्टाट्टहासं विनिर्मुश्चन्तं प्रकुर्वन्तम् , तथा-' वसारुहिरपूयमंसमलमलिणपोच्चडतणुं' वसारुधिरपूयमांसमलमलिनपोचडतनुम् वसारुधिरपूयमांसमलैमलिना पोच्चडा आH ' पच पच ' कुर्वाणा तनुः शरीरं यस्य स तथातम् , तथा-' उत्तासणयं ' उत्त्रासनकम्-उद्वेजकं, विशालवक्षस्कम्-विस्तीर्णवक्षस्थलकम् 'पेच्छंताभिन्नणहरोममुहनयणकन्नवस्वग्धचित्तकत्तीणीवसणं' प्रेक्ष्यमाणाऽभिन्ननखरोममुखनयनकर्णवरव्याघ्र चित्र कृत्तिनिवसनम्=तत्र प्रेक्ष्यमाणा-दृश्यमाना अभिन्नाः =अच्छिन्नानखाश्च रोमाणि च मुखं च नयने च कौँ च यस्यां सा प्रेक्ष्यमाणाऽ भिन्ननखरोममुखनयनकर्णा सा चासौ वरव्याघ्रस्य चित्रा-विविधकर्णका, कृत्तिश्चम सैव निवसनं-परिधानं वस्त्रं यस्य स तथा तम् अखण्डव्याघ्रचर्मपरिधानमित्य. थः, तथा- सरसरुहिरगयचम्मविततऊसवियवाहुजुयलं ' सरसरुधिरगजचर्म वि. ततोच्छृतबाहुयुगलं सरसं-रुधिरानै यद् गजचर्म, तद् विततं-विस्तारितं यत्र तत् सरसगजचर्मविततं, तदेवं भूतम् उच्छृतम् उत्थापितं बाहुयुगलं येन स तथा तम् हुआ था बार २ यह महा उग्र, अट्टहास कर रहा था। इस का शरीर वसा-चर्बी, रुधिर, पूय-पीप, मांस एवं मल इन से मलिन हो रहा था। और मसक ने पर पच पच इस प्रकार का शब्द करने लगता था । ( उत्तासणयं, विशालवच्छं पेच्छंताभिन्नणहरोममुहनयणकन वरवग्धचित्तकत्तीणिवसणं, सरसरुहिरगयचम्मविततऊसविय बाहु जुयलं ) इसे देखते ही लोग काँप जाते थे,। इस का वक्षस्थल (छाती ) बहुत विशाल था। इस ने जो व्याघ्र का विविध वर्ण वाला चर्म रूप वस्त्र पहिर रखा था उस में स्पष्ट रूप से व्याघ्र के अच्छिन्न नख, रोम, मुख, नयन' और कान दृष्टिगत हो रहे थे। अपने उत्था पित किये हुए बाहु युगल मे इस ने लम्बा खून से लथ पथ हुआ गीला गज का चमड़ा धारण कर रखा था। (ताहियखरफरुसअसि मडास उरतो तो. तेनुं शरी२ सा-यमी, वाडी, पी५, भांस भने भणथी ખરડાયેલું હતું. અને જોરથી દબાવાથી (ફસકી જવાથી) “પચ” પચ શબ્દ થતો હતો. (उत्तासणयं, विसालवच्छंपेच्छंता भिन्नणह रोममुहनयणकन्नवरवग्ध चित्तकत्ती णिवसणं, सरससहिरगयचम्म वितत ऊसवियवाहुजुयलं ) તેને જોતાની સાથે જ માણસે ધ્રુજવા માંડતા હતા. તેનું વક્ષસ્થળ ખૂબજ પહોળું હતું. અનેક જાતના રંગેના પહેરેલા વાઘના ચામડાના વસ્ત્રમાં વાઘના આખા નખે, વાંટા, મેં આંખ અને કાન સ્પષ્ટ રીતે દેખાઈ રહ્યાં હતાં. ઉંચા કરેલા બંને હાથમાં તેણે લેહીથી ખરડાયેલું લાંબુ હાથીનું ચામડું પહેરેલું હતું. શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૨
SR No.006333
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages846
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy