SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणी टी० अ० ८ अङ्गराजचरिते तालपिशाचवर्णनम् ३४९ ऊर्वीकृतभुजद्वयलम्बमानपक्षरद्रुधिरगजचर्मधारिणमित्यर्थः । तथा-' ताहिय खर फरुसअसिणिद्ध अगिट्टदित्तअसुभअप्पियअमणुन्नअक्कंतवग्गूहि य तज्जयंत' ताभिश्व खरपरुषास्निग्धनिष्टदीप्ता शुभा प्रिया मनोज्ञा कान्तवाग्भिश्च तर्जयन्तं-ताभिः =तादृशीभिर्भयंकराभिश्च, खरपरुषा-अतिकर्कशा, अस्निग्धाः स्नेहरहिता, अनिष्टा दुःश्रवत्वेनानीप्सिताः, दीप्ता=उपतापजनकत्वादुज्ज्वलाः, अशुभा: अमङ्गलाः, अप्रियाः-श्रुतिकटुत्वात् , अमनोज्ञाः मनोविकृतिजनकत्वात् , अकान्ताश्च विकृत स्वरत्वाद् या वाचस्ताभिश्च तर्जयन्तं त्रस्तयन्तं पश्यन्तिस्म । अथ पुनस्तत् ताल पिशाचरूपं 'एज्जमाणं ' एजमान-नावंप्रति अभ्यागच्छत् पश्यन्ति, दृष्ट्वा भीताः, प्रस्ताः, त्रसिताः, उद्विग्नाः, संजातभयाः अन्योन्यस्य परस्परस्य, कार्य-शरीरं, 'समतुरंगेमाणा २' आश्लिष्यन्तः २ बहूनामिन्द्राणां च स्कन्दानां कार्तिकेयाणां च, रुद्रशिववैश्रमणनागानां नागो-भवनपतिविशेषः, भूतानां यक्षानां च भूतयक्षाः गिद्ध अणिदित्तअनुभअप्पियअमणुन्नअक्कत वग्गूहिं य तज्जयंतं पासइ) उस ताल पिशाच को भयंकर, अत्यन्त कर्कश, स्नेह शून्य, अनिष्ट, उपताप जनक, अमंगल रूप अप्रिय अमनोज्ञ, एवं अकान्त ऐसी अपनी वाणी से दूसरों को दुःखित करता हुआ उन लोगोंने देखा। (तं तालं पिसायरूवं एज्जमाणं पासंति, पासित्ता, भीया० संजायभया अन्नमन्नस्स कार्य समतुरंगेमाणा२ बहूणं इंदाणय खंदाण य रुद्दसिव वेसमणणागाणं भूयाण य जक्खाण य अज्जकोट्टं किरियाण य बहूणि उवाइयसयाणि ओवाइयमाणा २ चिट्ठति ) और साथ में यह भी देखा की वह ताल पिशाच का रूप हम लोगों की और आ रहा (ताहि य खरफरुस असिणिद्ध अणिदित्त असुभअप्पियअमणुन्नअक्कतं वग्गूहिय तज्जयंतं पासइ) તાલ પિશાચને તે લેકે એ પિતાની ભયંકર, અત્યંત કર્કશ, સ્નેહ રહિત, અનિષ્ટ ઉપતાપ જનક, અમંગળરૂપે અપ્રિય અમનેશ, અને અકાન્ત (બીભત્સ) વાણીથી બીજાઓને ત્રાસ આપતે જે. (तं तालं पिसायरूवं एज्जमाणं पासंति, पासित्ता, भीया० संजायभया, अन्नमन्नस्स, कायं समतुरंगेमाणा २ बहूणं इंदाण य खंदाण य रुदसिववेसमण णागाणं भूयाणय जक्खाणय अज्जकोट्ट किरिया य बहूणि उवाइयसयाणि ओवा इयमाणा २ चिट्ठति) શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૨
SR No.006333
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages846
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy