SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ --- अनगारधर्मामृतवर्षिणी टीका अ० ८ अङ्गराजचरित्रनिरूपणम् ३२९ तंसि धूवंसि पूइएसु समुदवाएसु, संसारियासु, बलयवाहासु असिएसु सिएसु झयग्गेसु, पडुप्पवाइएसुतूरेसु,जइएसु सव्वसउणेसु, गहिएसु रायवरसासणेसु, महया उक्किटिसीहणाय जयरवेणं पक्खुभितमहासमुद्दरवभूयं पिव मेइणिं करेमाणा एगदिसिं संजुत्ता नावा वाणियगा णावं दुरूढा । तओ पुस्समाणवो वकमुदाह-हंभो सम्वेसिमविभे अस्थ सिद्धीओ उवट्टिताई कल्लाणाई, पडिहयाइं सव्वपावाई, जुत्तो पूसो विजओ मुहत्तो अयं देसकालाओ, तओ पुस्समाणवेणं वके उदाहिए हतुहा कुच्छिधारकन्नधारगन्भिज्जसंजाता णावा वाणियगा वावारिसु तं नावं पुन्नुच्छंगं पुण्णमुहिं बंधणेहितो मुंचंति ॥ सू० १९ ॥ टीका-'तएणं तेसिं ' इत्यादि-ततस्तदनन्तरं खलु तेषामरहन्नक प्रमु खाणां यावत् नौकावाणिजकानां परिजना यावत् तादृशीभिर्वाग्भिरभिनन्दन्तश्चामि संस्तुवन्तथैवं वक्ष्यमाणप्रकारेणावादिषुः-हे आर्य ! =हे पितामह ! तात ! हे पितः हे मातुल ! हे भागिनेय ! भगवता महता समुद्रेण ' अभिरखिज्जमाणा '२ अभि 'तएणं तेर्सि अरहन्नग जाव' इत्यादि। टीकार्थ-(तएणं) इसके बाद (अरहन्नग जाव वाणियगाणं परियणा जाव तारिसेहिं वग्गूहिं अभिणंदंता य अभिसंथुणमाणा य एवं वयासी) उन अरहन्नक यावत् अन्य और पोतवणिजों के परिजनों ने यावत् उस २ प्रकार की वाणियों द्वारा उन सबका अभिनन्दन एवं संस्तवन करते हुए उन से इस प्रकार कहा- (अज्ज ! ताय ! भाय ! माउल ! भाइणज्जे ! भगवया समुद्देणं अभिरखिज्जे माणा २ चिरं जीवह भदं 'तएण तेसिं अरहन्नग जाव' त्यादि 10-"तएण" त्यारमा “ अरहन्नग जाव वाणियगाण परियणा जाव तारिसेहिं वग्नहिं अभिणदंताय अभिसंथुणमाणाय एवं वयासी"ते सरहुन्न अभुम પિતવણિકના પરિજને તેમનું અનેક જાતની મંગળવાણી વડે અભિનંદન भने सस्तवन ४२i तभने ४ा साया. ( अज्ज ! ताय ! भाय ! माउल ! भणिज्जे भगवया समुण अभिरक्खिज्जेमाणा२ चिरंजीवह भदं च ते ) माय ! શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૨
SR No.006333
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages846
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy