SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ ३२८ __ ज्ञाताधर्मकथाङ्गसूत्रे तिथिकरण दिवस नक्षत्रमुहूर्ते विपुलं-विस्तीर्णम् , अशनपानखाद्यस्वाद्य-चतुर्विधमाहारमुपस्कारयन्ति-संपादयन्ति, उपस्कार्य मित्रज्ञातिप्रमुखान् भोजयित्वाऽऽपृ. च्छन्ति, समुद्रयात्रानुमतिपदानार्थ प्रार्थयन्ति आपृच्छय यत्रैव पोतस्थान नौकायानारोहणस्थानं वर्तते तत्रैवोपागच्छति, उपागत्य च तत्र स्थिताः ॥सू० १८॥ __ मूलम्-तएणं तेसिं अरहन्नग जाव वाणियगाणं परियणा जाव तारिसेहिं वहिं अभिणंदंता य अभिसंथुणमाणा य एवं वयासी-अज ताय भाय माउल भाइणजे भगवया समुद्देणं अभिरक्खिजमाणा २ चिरजीवह भदं च भे पुणरवि लट्टे कयकज्जे अणहसमग्गे नियगं घरं हवमागए पासामोत्तिकट्ट ताहिं सोमाहिं, निद्धाहिं दीहाहिं, सप्पिवासाहिं पप्पुयाहिं दिट्ठीहिं निरीक्खमाणा मुहत्तमेत्तं संचिट्टांत तओ समाणिएसु पुप्फबलिकम्मे दिन्नेसु सरसरत्तचंदणददर पंचंगुलितलेसु, अणुक्खिदिवसनक्खत्तमुहुत्तंसि विपुलं असण४ उवरखडावेति, उवक्खड़ावित्ता, मित्तणाई आपुच्छंति, आपुच्छित्ता जेणेव पोयट्ठाणे तेणेव उवागच्छंति ) जब सब प्रकार का चतुर्विध क्रयाणक नौकायान में भरा जा चुका तव पुनः उन लोगों ने अशनादि रूप चतुर्विध आहार निष्पन्न करवाया, और करवा कर अपने २ मित्र ज्ञाति आदि परिजनों को जिमाया जिमा कर उन से समुद्रयात्रा कर ने की अनुमति मांगी-और मांग कर फिर वे सब के सब पोत वणिक जहां नौका पर चढने का स्थान था वहां आये-और आकर वहाँ ठहर गये। सूत्र " १८॥ (सोहणंसि तिहिकरणदिवसनक्खत्तमुहुत्तसि विपुलं असण ४ उपक्खडावेंति, उवक्खडावित्ता, मित्तगाई आपुच्छंति,आपुच्छित्ता जेणेव पोयटाणे तेणेर उवागच्छति જ્યારે ચારે જાતની વેચાણ કરવાની વસ્તુઓ જહાજમાં ભરાઈ ગઈ ત્યારે તેમણે અશન વગેરે ચારે જાતને આહાર તૈયાર કરાવડા અને કરાવડાવીને પોતપોતાના મિત્ર જ્ઞાતિ વગેરે પરિજનોને જમાડયા અને જમા. ડીને તેમની પાસેથી સમુદ્રયાત્રા કરવાની આજ્ઞા માગી અને આજ્ઞા મેળવીને તેઓ બધા પિતવણિકે જ્યાં વહાણમાં બેસવાનું સ્થાન હતું ત્યાં આવ્યા અને ત્યાં આવીને તેઓ બધા ત્યાં રોકાયા. એ સૂત્ર “૧૮” | શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૨
SR No.006333
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages846
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy