SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ ज्ञाताधर्मकथाङ्गसूत्रे " रक्ष्यद्यमाणाः२=सुरक्ष्यमाणाः २ चिरं बहुकालं जीवत, भद्रंच युष्माकं भवतु पुनर पि लब्धार्थान् लब्धलाभान् कृतकार्यान् सम्पादितसकलकृत्यान् अनघसमग्रान् = अनघाच ते समग्राः अनघसमग्रास्तान् दोषरहितत्वादनयाः, धनेषु परिवारेषु च हासाभावात् समग्राः तथाविधान् युष्मान् निजकं = स्वकीयं गृहं हव्यमागतान् शीघ्रमागतान् वयं पश्यामः इतिकृत्वा = इत्युक्त्वा ताभिः सौम्याभिर्निर्विकारत्वात, स्निग्धाभिः सस्नेहत्वात्, दीर्घाभिः दूरं यावदवलोकनात् 'सपिवासार्ह 'सपि - पासाभिः = दशनेच्छावतीभिः, 'पप्पुयाहिं प्रप्लुताभिः = अश्रुपूर्णाभिः दिट्ठीहिं ' दृष्टिभि र्निरीक्षमाणा अवलोकमानाः मुहूर्तमात्रं संतिष्ठन्ते अरहन्नादीनां परिजना अश्रुपूर्णदृष्टिभिस्तान् पश्यन्तोमुहूर्तमात्रं निश्चला अभूवन्नित्यर्थः । ततः समाणिएस' समापितेषु सम्यक संपादितेषु पुष्पवेलिकर्मसु पुष्पाक्षत 6 ३३० च भे) हे आर्य ! हे तात ! हे भ्रातः ! हे मामा ! हे भागिनेय ! आपलोग इस भगवान् विशाल समुद्र से बार२ सुरक्षित होते हुए चिर काल तक जीवित रहें । आप सबका कल्याण हो । ( पुणरवि लट्ठे, कय कज्जे, अणहसमग्गे नियगं घरं हव्वमागए पासामो ) हम लोग लाभ से युक्त सम्पादित सकल कार्यों वाले विना किसी शारीरिक आदि बाधा से रहित धन और परिवारों से परिपूर्ण हुए आप सब को घर पर शीघ्र आया हुआ देखें । (न्ति कट्टु ) ऐसा कह कर वे वहां (ताहिं सोमाहिं निद्वाहिं, दीहाहिं, सविवासाहिं, पप्पुया िदिट्ठीहिं निरीक्खमाणा मुहुत्तमेत्तं संचिति) सौम्य स्निग्ध, दीर्घ, दर्शनेच्छावती और अश्रुपूर्ण दृष्टियों से उन्हें देखते हुए एक मुहूर्त तक बैठे रहे । (तओ समाणिएस पुष्कबलक मेसु दिन्ने सरसरत्तचंदणदद्दर, पंचगुलितलेख, अणुक्खिन्तंसि " 66 હતાત ! હૈ ભાઈ ! હું મામા ! હૈ ભાણેજ ! તમે ગધા આ ભગવાન વિશાળ સમુદ્રવર્ડ વારવાર સુરક્ષિત થઈને ચિરકાળ સુધી જીવતા રહેા. તમારું કલ્યાણ થા पुरविलद्धट्टे, कयकज्जे, अणहसमग्गे नियग घरं हब्बntre पासामो " अभे गधा तमने सालन्वित थयेझा, मघा आयोने પાર પમાડનારા, કાઇ પણ જાતની શારીરિક મુશ્કેલી વગર એટલે કે સ્વસ્થ શરીરવાળા, ધન તેમજ પરિપૂર્ણ પરિવારથી યુક્ત થઈને ઘેર પાછા આવેલા लेहो. " तिकट्टु આમ કહીને તેએ ગયાં. "" ( ताहिं सोमाहिं निद्धाहिं दीहाहिं, सप्पिवासार्ह पप्पुयाहि, दिट्ठीहिं निरीक्खमाणा मुहुत्तमेतं संचिट्ठति ) સૌમ્ય, સ્નિગ્ધ, મહુવખત સુધી દેશનની ઈચ્છાવાળી અને આંસુ ભીની દૃષ્ટિથી તેમને જોતા એક મુહૂત સુધી બેસી રહ્યા. (तओ समाणिए सुपुप्फ बलिकम्मेसु दिन्नेसु सरसरत्तचंदणदद्दरपंचंगुलि तलेसु, શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્ર : ૦૨
SR No.006333
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages846
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy