SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणी टीका अ० ८ मोहगृहनिर्माणस्वरूपनिरूपणम् २९५ " 6 धिपतिः, एतान् षडपि राज्ञः पुनपुनरवधिज्ञानेन विलोकयन्ती तिष्ठतिस्मेत्यर्थः । ज्ञानत्रयसंपन्ना मल्ली भगवती स्वकीयावधिज्ञानोपयोगेनेदं विदितवती - पूर्वभवस्नेहवशा ते पडपि राजानो मां परिणेतुमागमिष्यन्तीति तेषां प्रतिबोधार्थमुपायो मया विधेय इति भावयति स्मेति भावः । ततस्तदनन्तरं सा मल्ली कौटुम्बिक पुरुषान् आज्ञाकारिणः पुरुषान् शब्दयति = आह्वयति शब्दयित्वा =आहूय एवं = वक्ष्यमाण प्रकारेण, अवादीत् - हे देवानुप्रियाः ! यूयं खलु अशोकवनिकायामेकं महत् = बृहत् मोहनगृहं = संमोहजनकं गृहं ' करेह ' कुरुत = निर्मात, कीदृशं तदित्याह अगभसयसन्निविद्वं ' अनेकस्तम्भशतसन्निविष्टम् अनेकानि स्तम्भशतानि सन्निविष्टानि संलग्नानि यस्मिन् तत् तथाविधम् । तस्य खलु मोहनगृहस्य बहुमउसका नाम अदीन शत्रु है। वैश्रवण का जीव पांचालाधिपति हुआ है। उसका नाम जितशत्रु है ( तरणं सा मल्ली कोडुंबिय पुरिसे सहावे ) इस प्रकार अपने पूर्वभव के साथियों की परिस्थिति को ज्ञात कर उस मल्ली भगवती ने कौटुम्बिक पुरुषों को बुलाया- (सद्दावित्ता एवं वयासी) और बुलाकर उन से ऐसा कहा - (तुब्भे णं देवाणुप्पिया ! असोगणियाए एवं महं मोहणधरं करेह - अणेगखं भसयसन्निविट्ठ ) हे देवानुप्रियों ! तुम अशोकवनिका में सैकडों खंभों से युक्त एक विशाल संमोहन गृह बनाओ। इस घर को बनाने को आदेश उन मल्ली भगवती इसलिये दिया था कि उन्हों ने अपने अवधिज्ञान से यह जान लिया था कि वे छहों राजा पूर्वभव के स्नेह से मुझ से विवाह करने के लिये यहां आयेंगे - अतः मुझे उन्हें प्रतिबोधित करने के लिये उपाय करना चाहिये । નામ અદ્દીનશત્રુ છે. વૈશ્રવણ ના જીવ પ‘ચાલ દેશના અધિપતિ થયા તે અને तेनुं नाम नितशत्रु छे. ( तएणं सा मल्ली कोडुंबिय पुरिसे सहावेइ) मा रीते પેાતાના પૂર્વભવના મિત્રાની પરિસ્થિતિ જાણીને મલ્લી ભગવતીએ કૌટુ ખિક पुरुषाने मोसाव्या. “ सावित्ता एवं वयासी” भने मोसावीने तेभने उ. ( तुब्भेणं देवाणुपिया ! असोगवणियाए एवं महं मोहणधर करेह - अणेगखंभ सयसन्निवि ) હે દેવાનુપ્રિયે ! તમે અશાક વિનકામાં સેકડા થાંભલાએ વાળું એક માટુ' સમાહન ઘર ખનાવેા. મલી ભગવતીએ સમાહન ઘર એટલા માટે બનાવડાવ્યું હતું કે પેાતાના અવર્ધિજ્ઞાન થી તેમણે એ વાત જાણી લીધી હતી કે તેએ છએ રાજા પૂર્વ ભવના પ્રેમને લીધે તેમની સાથે લગ્ન કરવા અહીં આવશે એથી તેમને પ્રતિંખેાધિત કરવાના ઉપાયે તેમણે મલ્ટીને ફરવા જ જોઇએ કૌટુંબિક પુરુષાને તેમણે આગળ કહ્યું શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્ર : ૦૨
SR No.006333
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages846
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy