SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ २९४ ज्ञाताधर्मकथाङ्गसूत्रे शरीरा चापि जाता ऽऽसीदिति सम्बन्धः। ततस्तदनन्तरं खलु सा मल्लिदेशोन वर्षशत जाता देशोनं-किञ्चिदूनं वर्षशतं जातं भूतं व्यतीतं यस्याः सा तथा, देशोनशतवर्षवयस्का सतीत्यर्थः तान् षडपि प्रतिवुद्धयादीन् राज्ञो विपुलेनावधिनाअवधिज्ञानेन आभोगयन्ती २ पुनः पुनः पश्यन्ती विहरति, तिष्ठति स्म । तद्यथाप्रतिबुद्धिं यावत् जितशत्रु पाञ्चालाधिपतिम् । प्रतिबुद्धि नामा इक्ष्वाकुवंश्यो राजाऽ योध्याधिपतिः, चन्द्रच्छायोऽङ्गदेशाधिपतिः, शङ्गनामा काशीजनपदाधिपतिः, रुक्मीनामा कुणालाधिपतिः, अदीनशत्रुनामा कुरुदेशराजः, जितशत्रुः पश्चालाजाया यावि होत्था ) यावत् रूप, यौवन एवं लावण्य से अत्यंत उत्कृष्ट शरीर युक्त हो गई । (तएणं सा मल्ली देसूण वाससय जाया-ते छप्पि रायाणो विपुलेण ओहिणा आभोएमाणी २ विहरइ ) उस समय उस की अवस्था शत वर्ष से कुछ कमथी । प्रतिबुद्धि आदि अपने साथ के उन ६ राजाओं को ज्योंही उनोंने अपने अवधिज्ञान से जाना तो उने मालूम हो गया कि ( पडिवुद्धिं जाव जियसतु पंचालाहिवई ) अचल का जीव कोशल देश का अधिपति हुआ है-वह इक्ष्वाकुवंशीय है और उसका नाम प्रतिबुद्ध है। धरण का जीव चंद्रच्छाय नाम का अंग देशाधिपति हुआ है । अभिचन्द्र का जीव काशी देश का अधिपति हुआ है उसका नाम इस समय शंख है । पूरण का जीव कुणाल देश का अधिपति हुआ है। उसका नाम रूक्मी है । वसुका जीव कुरुदेश का अधिपति हुआ है लावन्नेण य अतीव २ उक्किदुसरीरा जाया यावि होत्था) यावत २०५, यौवन અને લાવણ્યથી એકદમ ઉત્તમ શરીરવાળી થઈ ગઈ (तएणं सा मल्ली देमूण वास समजाया ते छप्पि रायाणो विपुलेण ओहिणो आभोएमाणी २ विहरइ) તેમની ઉંમર તે વખતે સો વર્ષ કરતાં ઓછી હતી. પ્રતિબુદ્ધિ વગેરે પિતાની સાથે તે છે રાજાઓને તેણે પોતાના અવધિજ્ઞાનથી જાણ્યા ત્યારે તેને MLA 5 ( पडिबुद्धि जाव जियसत्तं चालाहिवई ) अयसनी ०१ शसन। અધિપતિ થયું છે. તે ઈવાકુવંશીય છે, અને તેનું નામ પ્રતિબુદ્ધ છે. ધરણને જીવ અંગ દેશને અધિપતિ થયેલ છે અને તેનું નામ ચંદ્ર૨છાય છે અભિચંદ્રને જીવ કાશી દેશને અધિપતિ થયો છે અને અત્યારે તેનું નામ શંખ છે. પૂરણ ને જીવ કુણાલ દેશને અધિપતિ થયે છે અને તેનું નામ કમી છે વસુને જીવ કુરુ દેશને અધિપતિ થયે છે અને તેનું શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૨
SR No.006333
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages846
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy