SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणी टोका अ० ८ मोहगृहनिर्माणस्वरूपनिरूपणम् २९३ मूलम्-तएणं सा मल्ली विदेहरायवरकन्ना उम्मुकबालभावा जाव रूवण जोवणेण य लावन्नेण य अतीव २ उकिदुसरीरा जाया यावि होत्था, तएणं सा मल्ली देसूणवाससयजाया ते छप्पिरायाणो विउलेण ओहिणा आभोएमाणी २ विहरइ । तं जहा - पडिबुद्धिं जाव जियसत्तुं पंचालाहिवई, तएणं सा मल्ली कोडुंबियपुरिसे सद्दावेइ, सदावित्ता एवं वयासी - तुब्भेणं देवाणुप्पिया ! असोगवणियाए एगं महं मोहणघरं करेह अणेगखंभसयसन्निविटे, तस्स णं मोहणघरस्स बहुमज्झदेसभाए छ गम्भघरए करेह, तसिं गब्भघरगाणं बहुमज्झदेसभाए जालघरयं करेह, तस्सणं जालघरयस्त बहुमः ज्झदेसभाए मणिपढियं करह, जाव पच्चप्पिणंति ॥सू०१३॥ टीका-'तएणं सा' इत्यादि-ततस्तदनन्तरं खलु सा मल्ली मल्लीनाम्नी 'विदेह रायवरकन्ना' विदेहराजवरकन्या-विदेहो मिथिलाजनपदः, तस्य राजा कुम्भः कस्तस्य वराकन्या-पुत्री 'उम्मुक्कबालभावा' उन्मुक्तबालभावा, व्यपगतवाल्या वस्था यावत् रूपेण च यौवनेन च लावण्येन च अतीवातीवोत्कृष्टा उत्कृष्टकमल पुष्प के जैसा इनका मृदुल अंग था। विकसित नील कमल के समान गंध युक्त इनका निश्वास था। सूत्र " १२" 'तएणं सा मल्ली' इत्यादि। टीकार्थ-(तएणं) इसके बाद (विदेहरायवरकन्ना सा मल्ली) विदेह राजकी कन्या वह मल्ली (उम्मुक्क बालभावा) बाल्यावस्था का परित्याग कर ( जाव रूवेण जोवणेण य लावन्नेण य अतीव २ उक्किट्ठसरीरा વગેરે જેવી એકદમ સ્વચ્છ હતી. તાજા કમળ પુષ્પના જેવાં તેમનાં સુકોમળ અંગે હતા. તેમને વિશ્વાસ પ્રકુલિત નીલકમળ જેવો સુવાસિત હતો. આ સૂત્ર “૧૨ — तएणं सा मल्ली' त्या टी--(तएणं) त्या२।४ (विदेहरायवरकन्ना सा मल्ली) विटेड २०४४न्यां महिला (उम्मुक्कबालभावा) मय५५ वटावान (जाव रूवेण जोवणेण य શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૨
SR No.006333
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages846
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy