SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ - - - अनगारधर्माभृतवषिणीटी० अ० ८ महाबलादिषट्राजचरितनिरूपणम् २७३ ततस्तदनन्तरं खलु ते महाबलपमुखाः सप्तानगाराः ' महालयं ' महत्, सिंह निष्क्रीडितं यथासूत्र-सूत्रानतिक्रमेण यावद् आज्ञया आराध्य यत्रैव स्थविरा भगवन्तस्तमैवोपागच्छन्ति उपागत्य स्थविरान् भगवतो वन्दन्ते नमस्यन्ति, वन्दित्वा नत्वा बहूनि बहुविधानि चतुर्थ. यावद् चतुर्थपष्ठाऽष्टमादीनि तपांसि कुर्वन्तो विहरन्ति. ॥ मू०७॥ मूलम्-तएणं ते महब्बलपामोक्खा सत्त अणगारा तेणं ओरालेणं सुक्का भुक्खा जहा खंदओ नवरं थेरे आपुच्छित्ता चारुपवयं दुरूहंति, दुरूहित्ता जाव दोमासियाए संलेहणाए सवीसं भत्तसयं चउरासीइं वाससयसहस्साइं सामण्णपरियागं पाउणंति, पाउणित्ता चुलसीई पुव्वसयसहस्साई सव्वाउयं पालइत्ता जयंते विमाणे देवत्ताए उववन्ना। तत्थ णं अत्थेगइयाणं देवाणं बत्तीसं सागरोवमाइं ठिई तत्थणं महब्वल___ (तएणं ते महब्बलपामोक्खा सत्त अणगारा महालयं सिंह निक्की लियं अहासुत्तं जाव आराहेत्ता जेणेव थेरे भगवंते तेणेव उवागच्छंति) इस प्रकार वे महाबल प्रमुख सातों ही अनगार इस महासिंह निष्क्रीडित तप को यथा सूत्र यावत् आराधित करके जहां स्थविर भगवंत थे वहां आये । ( उवागच्छित्ता थेरे भगवंते वंदति नमसंति, बंदित्ता नमंसित्ता, बहूणि चउत्थ जाव विहरंति ) वहां आकर उन्हों ने स्थविर भगवंतो को वंदना की नमस्कार किया और वंदना नमस्कार करके फिर वे चतुर्थ षष्ठ अष्टमादि तपों को करते हुए विहार करने लगे ॥सू०७॥ (तएणं ते महब्बलपामोक्खा सत्त अणगारा महालयं सिंहनिक्कीलियं अहा मुत्तं जाव आराहेत्ता जेणेव थेरे भगवंते तेणेव उवागच्छंति) આ રીતે યથાસૂત્ર અને યાવત યથાવિધિ મહાસિંહનિષ્ક્રીડિત તપને આરાધીને મહાબલ પ્રમુખ સાતે અનગારે જ્યાં સ્થવિર ભગવંત હતા ત્યાં આવ્યા. ( उवागच्छित्ता थेरे भगवंते वंदंति नमसंति, वंदित्ता नमंसित्ता, बहूणि चउत्थ जाव विहरंति) ત્યાં જઈને તેમણે સ્થવિર ભગવતે ને વંદન અને નમસ્કાર કર્યો, અને વંદન તેમજ નમસ્કાર કરીને તેઓ ત્યાર બાદ ચતુર્થ ષષ્ઠ અષ્ટમ વગેરે તને भारतi विडा२ ४२१॥ साया. ॥ सूत्र"७"। શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૨
SR No.006333
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages846
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy