SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ - २७२ ज्ञाताधर्मकथाङ्गसूत्रे इह प्रत्येकपरिपाटया मनुलोमप्रतिलोमतः सर्वाणि तपोदिनानि संकलनया ४९७सप्तनवत्यधिकानि चत्वारि शतानि,तथा-पारणदिनानि-६१एकाधिक षष्ठिसंख्यकानि भवन्ति, एषामुभयेषामाकलनेन यावान् कालो भवति, तं प्रदर्शयितुमाह 'एगाए परिवाड़ीए' इत्यादि । एकस्याः परिपाटयाः कालः-एकेन संवत्सरेण पभिर्मासैरष्टादशभिश्वाहोरात्रैः 'समप्पेई ' समाप्यते संपूर्णों भवति.। 'सबंपि' सर्वमपि अशेषमपि चतसृभिः परिपाटीभियुक्तमित्यर्थः, ' सीहनिक्कीलियं ' सिंह निष्क्रीडितं तपः- षभिर्वाभ्यां च मासाभ्यां द्वादशभिश्चाहोरात्रैः पारणदिनतः ' समप्पेइ ' समाप्यते= संपूर्ण भवति-यथासूत्रं यावदाराधितं भवतीत्यर्थः अपेक्षा चतुर्थ, षष्ठ, अष्टम, आदि से लेकर त्रिंशत्तम-१४ उपवासो-तक सब उपवास चार चार हो जाते हैं । अर्थात् प्रथम भक्त ४, चतुर्थ भक्त ४ षष्ट भक्त ४ अष्टम भक्त ४,इत्यादि १४ उपवासों तक जानना चाहिये । १५ उपवास ३, और १६ उपवास २ हो जाते हैं। यहां प्रत्येक परिपाटी में अनुलोम प्रतिलोम विधि के अनुसार समस्त तपस्या के दिनों की संख्या मिलाकर ४९७ होती है । पारणा के दिनों की संख्या ६१ । इन दोनों के संकलन से जितना समय होता है-सूत्रकार उसे “ एगाए परिवाडी ए " इत्यादि पदों द्वारा प्रकट करते हैं-वे कहते हैं कि एक परिपाटी का काल एक वर्ष ६ मास और १८रात दिनों में समाप्त होता है । (सव्वं वि सीहनिक्कीलियं छहिं वासेहिं दोहिं मासेहिं बारसहिय अहोरत्ते हिं य समप्पेइ) और समस्त यह सिंह निक्रीडित तप छह वर्ष दो मास एवं १२ दिन रात में समाप्त होता है। માંડીને ત્રિશત્તમ-૧૪ ઉપવાસો-સુધી બધા ઉપવાસો ચાર ચાર હોય છે એટલે કે પ્રથમ ભક્ત ૪ ચતુર્થ ભક્ત ૪, ષષ્ઠ ભક્ત ૪, અષ્ટમ ભક્ત ૪, વગેરે ૧૪ ઉપવાસ સુધી જાણવું જોઈએ. ૧૫ ઉપવાસ ૩ અને ૧૬ ઉપવાસ ૨ થઈ જાય છે. આ પ્રમાણે અહીં દરેકે દરેક પરિપાટિમાં અનુલેમ પ્રતિમ વિધિ મુજબ તપસ્યાના બધા દિવસોની ગણત્રી કરીયે તે ૪૯૭ થાય છે. પારણાંના દિવસની સંખ્યા ૬૧ હેાય છે. આ બંનેના સરવાળાના જેટલા દિવસે થાય छ. सूत्रा२ “ एगाए परिवाडीए” पोरे पो द्वारा २५ट ४२ छे. सूत्रधार કહે છે કે એક પરિપાટીનો કાળ એક વર્ષ છ માસ અને અઢાર દિવસમાં ५२। थाय छे. ( सव्वं बि सीहनिक्की लियं छहिं वासेहिं दोहिं मासेहि वारसहिय अहोरत्तेहिय समप्पेइ भने । सिंह नियति तपने सपूण पणे ५ वामा છ વર્ષ બે માસ અને બાર દિવસ રાત જેટલો વખત લાગે છે. શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૨
SR No.006333
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages846
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy