SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणीटी० अ० ८ बलराजदीक्षाग्रहणादिनिरूपणम् २४१ प्रासादशतानि पञ्चशतबधूनां निवासार्थ पञ्चशतानि प्रसादान् कारयतः । पञ्च शतदायः = पञ्चशतप्रमितो दायः = यौतुकं ' दहेज ' इति भाषा प्रसिद्धः श्वमुरेण तस्मै महाबलकुमाराय प्रदत्त इत्यर्थः । स महाबलकुमारः यावद् = उपरि प्रासादे मानुष्यकान् कामभोगान् उपभुञ्जानः, विहरति = आस्तेस्म । अथ - 'थेरागमणं ' स्थविरागमनम् = तत्र वीतशोकायां नगर्यां स्थविराणामागमनमभूदित्यर्थः । ते स्थविराः इन्द्रकुम्भे-इद्रकुम्भनामके 'उज्जाणे ' उद्याने 'समोसोदा' समवसृताः - अवगृहमवगृह्यावस्थिताः । परिषन्निर्गता = वीतशोकानगरी निवासीनो लोकाः स्थविराणं वन्दनार्थं बहिर्निःसृता इत्यर्थः । बलोऽपि निर्गतः बलनामा नृपोऽपि नगर्यां निः सृतः । स्थविराणामन्तिके धर्म श्रुत्वा निशम्य, राजा बल: प्रतिबुद्धः सन्नवादीत् हाति) विवाह कर दिया। ( पंच पासायसया पंचसयदाओ ) और पांच सौ प्रासाद उन ५०० पांच सौ वधूओं के निवास के लिये बनवादिये । महाबल कुमारके लिये उसके श्वसुर ने ५०० प्रमाण दहेज दिया । अर्थात् दहेज में भी वस्तुए महाबल कुमारको मिली- वे सब ५०० ५०० सौ थी । ( जाव विहरइ ) इस तरह वह महाबल कुमार यावत् महलों के ऊपर रहता हुआ मनुष्य भव संबंधी काम भोगों को भागने लगा ( थेरागमणं इंदकुंभे उज्जाणे समोसढा परिसा निग्गया बलो विनिग्गओ ) वीतशोका नामकी उसनगरी में एक समय स्थविरो का आगमन हुआ वे सब वहां के इन्द्रकुंभ नाम के उद्यान में मुनिपरंपरा के अनुसार अवग्रह प्राप्तकर विराजमान हुए । नगरी के परिषद मुनि वंदना के लिये अपने अपने घर से निकल कर उस उद्यान में आई । बल राजा भी आया । ( धम्मं सोच्चा निसम्म दाओ ) भने पांयसो भडेस ते पांयसेो नववधूओ ने रहेवा माटेमनावी દ્વીધા, મહામલ કુમારના સસરાએ પાંચસે પ્રમાણા દેજ આપ્યું. એટલે કે મહાખલકુમારને દેજમાં જેટલી વસ્તુએ મળી તે તમામ પાંચસેાની સખ્યાवाजी हुती. ( जाव विहाइ ) या प्रमाणे महामस उभार 'यावत ' अधा भडेલેામાં રહીને મનુષ્ય ભવના અધા ભાગેભોગવવા લાગ્યા. (थेरागमण इंदकुंभे उज्जाणे समोसढा परिसा निग्गया बलो वि निग्गओ) એક વખતે વીતશાક નામની તે નગરીમાં સ્થવિરાનું આગમન થયું. તેએ બધા ત્યાંના ઇન્દ્રભના ઉદ્યાનમાં મુનિપરપરાને અનુસરતાં અવગ્રહ મેળવીને વિરાજમાન થયા. નાગિરકાની પરિષદ પાત પાત્તાના ઘેરથી નીકળીને મુનિજનાની વંદના માટે ઉદ્યાનમાં આવી. ખલરાજા પણ ત્યાં આવ્યા, શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્ર : ૦૨
SR No.006333
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages846
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy