SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ २४० ज्ञाताधर्मकथाङ्गसूत्रे भोग समर्थः = उन्मुक्तबालभाव विज्ञातपरिणतमात्रः सर्वकलाकुशलो भोगसमर्थों जात इत्यर्थः ॥ सू०१ ॥ मूलम्-तएणं तं महब्बलं अम्मापियरो सरिसियाणं कमलसिरी पामोक्खाणं पंचण्हं रायवरकन्नासयाणं एगदिवसेणं पाणिं गेहाति, पंच पासायसया पंचसयदाओ जाव विहरइ, थेरागमणं, इंदकुंभे उज्जाणे समोसढा । परिसा निग्गया, बलो वि निग्गओ धम्म सोच्चा णिसम्म जं नवरं महम्बलं कुमारं रज्जे ठावेइ जाव एकारसंगवी बहणि वासाणि सामण्णपरियायं पाउणित्ता जेणेव चारुपवए मासिएणं भत्तेणं सिद्धे ॥सू०२॥ टीका-ततस्तदनन्तरं खलु तं 'महब्बलं' महाबलनामकं कुमारं मातापितरौ 'सरि सियाणं ' सदृशीनां कुलेन वयसा योग्यानां कमलश्रीप्रमुखाणां, पश्चानां राजवरक न्याशतानां पञ्चशतानां राजवरकन्यानाम्. एकदिवसे पाणिं ग्राहयतः, पञ्च धीरे २ वह महाबल पुत्र बाल्यकाल को पूरा करके यौवन अवस्था को प्राप्त हुआ। अवस्थानुसार वह विकसितज्ञान वाला भी होगया सर्वकलाओं में कुशलमति बन गया और-पंचेन्द्रियों के भोग भोगने लायक भी हो गया। सूत्र “१” 'तएणं तं महब्धलं ' इत्यादि टीकार्थ-(तएणं) इसके बाद (तं महब्बलं अम्मापियरो) उस महाबल का माता पिताने (एगदिवसेणं) एक ही दिन के भीतर (सरिसियाणं कमलसिरी पामोक्खाणं पंचण्हं रायवरकन्नासयाणं) समान कुल, वय वाली कमलश्री आदि पांचसौ श्रेष्ठ राजकन्याओं के साथ ( पाणिं સમય જતાં મહાબલ બચપણ વટાવીને જુવાન થયો. ઉંમરના વધારાથી વધીને તે સવિશેષ વિકાસ યુક્ત જ્ઞાનવાળે થયો. તે બધી કળાઓમાં કુશળ બુદ્ધિ વાળ અને પંચેન્દ્રિયાના ભેગોને ભેગવવા યોગ્ય થઈ ગયે. સૂત્ર “ ૧” | 'तएणं महाब्वलं 'त्यादि 10-(तएण') त्या२४ (तमहब्बलं अम्मापियरो) महामसने तेना भात पितास ( एगदिवसेण) ५४१ मे हिवसमा ४. (सरिसियाणं कमलसिरीपामोक्खा गं पंचण्हं रायवर कन्नासयाणं) સરખા કુળ અને સરખી આયુષ્યવાળી કમળ શ્રી વગેરે પાંચસો ઉત્તમ રાજ अन्यामानी साथे (पाणिं गेण्हावे ति) ५२६४ावी हीघा. ( पंच पासाय सया पच सय શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૨
SR No.006333
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages846
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy