SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ १४२ __ ज्ञाताधर्म कथाङ्गपत्रे कथं तर्हि सम्यग्दर्शनादिरत्नत्रयसंरक्षकस्य साधोश्चिकित्सायां मद्यपानाधिका रः स्यात् । आचांराग सूत्रेऽपि (श्रु०२, उ०२) मद्यपानस्य संकल्पेनापि साधुः प्रायश्चि तभागी भवतीति प्रतिबोधितम्. उक्त चान्यत्रापि यथा अज्ञानाद् वारुणीं पीत्वा संस्कारेणैव शुध्यति । मतिपूर्वमनिर्देश्य प्राणान्तिकमिति स्थितिः ॥ मनु०अ०११-श्लो०१४६ । मदिरामज्ञात्वा यदि पिबेत् तर्हि पुनरुपनयनसंस्कारेणैव शुध्यति, नान्यथेति भावः । यदि मदिरां ज्ञात्वा पिवेत् तर्हि प्राणान्तकरणेनैव शुध्यति नान्यथेति स्थितिधर्मस्य मर्यादाऽस्तीत्यर्थः । कारण मद्यपान निषिद्ध किया है । अतः विचार ने जैसी बात है कि साधु जो तपसंजम का संरक्षक होता है वह अपनी चिकित्सा कराने में मद्यपान का अधिकारी कैसे हो सकता है। आचाराङ्ग सूत्र में भी (श्रु० २ उ०२) मद्यपान करने को संकल्प भी साधुओं को त्याग देना चाहिये । यदि वह ऐसा करता है तो उसे प्रायश्चित्त का भोगी बनना पड़ता है। अन्य सिद्धान्त कारों ने भी " अज्ञानात् वारूणीं पीत्वा संस्कारेणव शुद्धयति, मतिपूर्वमनिर्देश्य प्राणान्तिक मितिस्थितिः । मनुस्मृति० अ० ११ श्लोक १४६, इस श्लोक द्वारा विषय समझाया है कि यदि कोइ अज्ञान भाव से मदिरा को पी लेता है तो वह पुनः उपनयन संस्कार से ही शुद्ध हो सकता है अन्यथा नहीं। यदि वह जानबूझ कर मदिरा का सेवन करता है तो वह अपने प्राण अर्पण कर ही शुद्ध हो પણ મદિરાને બુદ્ધિને નષ્ટ કરનારી હોવા બદલ તેને વિષેધ સૂચવ્યું છે. એટલે આવી નાની સરખી વાત તે દરેક વ્યક્તિ સમજી શકે છે તે પછી રત્નત્રયના સંરક્ષક સાધુજને પિતાની ચિકિત્સામાં પણ મદિરાપાન કેવી રીતે કરી શકે છે ? તેઓ આવું કરે તો તેમને તેનું પ્રાયશ્ચિત્ત કરવું પડે છે. બીજા ५ शास। महिना निषेध ४२di छ ( अज्ञानात् , वारुणी पीत्वा संस्कारेणैव शुद्धयति । मतिपूर्वमनिर्देश्य प्राणान्तिकमिति स्थितिः ॥ मनुस्मृति अध्याय ११ श्लोक-१४६ । ) मा १3 उपामा मायुंछ । અજાણમાં પણ મદિરાનું સેવન કરી જાય તે યજ્ઞોપવીત (જનોઈ) સંસ્કારથી તે ફરી શુદ્ધ થાય છે. અને જે તે જાણું બૂજીને મદિરાનું સેવન કરે તે પિતાના પ્રાણને અર્પણ કરીને એટલે કે મૃત્યુને ભેટીને જ તે શુદ્ધ થઈ શકે છે, બીજા કેઈપણ ઉપાયથી તેની શુદ્ધિ અસંભવિત છે. ધર્મશાસ્ત્રોનું એજ વિશ્વાન શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૨
SR No.006333
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages846
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy