SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणी टीका अ. ५ शैलकराज ऋषिचरितनिरूपणम् १४१ _ 'भिक्खू ' भिक्षुः ‘अप्पणो ' आत्मनः स्वस्य, 'जसं' यशः संयम ' सारखं' संरक्षन् 'सुरं' सुरां मदिरांवा ' मेरगं' मेरकं सरकानामधेयं मद्यं 'वावि' वाऽपि 'अन्नं वा' अन्यद्वा अन्यमपिमदिवजातं 'मज्जगं' मायकं मदजनक रसं 'ससक्वं' ससाक्षि 'न पिबे न पिवेत् साक्षिभिः कैवल्यादिभिः सहेति ससाति, केवल्यादिकं साक्षीकृत्येत्यर्थः । एकान्तेऽपि न पिवेदिति भावः । ३६ ॥ 'तस्स ' तस्य सुरापायिनः 'भिक्खुणो' भिक्षोः साधोः 'सययं ' सततं 'मुण्डिया' मद्यपानविषयाऽऽसक्तिः, च पुनः माया-कपट 'मोसं' मृषा असत्यभाषणं, च पुनः 'अजसो ' अयशः अपकीर्तिः असंयमश्च ' अनिव्वाणं' अनिर्वाणम्-अनुपशान्तिः, च पुनः ' असाहुया' असाधुता साधु पदानहत्वं वर्धते। सर्वानर्थमूलं मद्यपानमिति भावः ।। ३८ ॥ ___अनयोविस्तृतव्याख्या दशवैकालिकमूत्रस्य मत्कृताऽऽचारमणिमज्जूषातोऽवगन्तव्या । वैद्यकेऽपि-बुद्धिभ्रंशकरत्वान्मा प्रतिषिद्धमितिबोध्यते । 'शालिग्रामनिघंटु' णं समयं च असाहुया" अ० ५ उ०२ गाथा ३८ इन दो गाथाओ द्वारा यह कहा गया है कि जो साधु अपने संयम रूप यश की रक्षा करना चाहता है वह मदिरा मेरक-सरका तथा और भी जो मादक द्रव्य है उनका सेवन न करे । इस के सेवन करने से सेवन करने वाले में मद्यपान विषयक आसक्ति बढती है, कपट असत्य भाषण असमभाव की वृद्धी होती है और परिणामो में शान्ति नहीं रहती है । असाधुता जगती है-बढ़ती है । मद्यपान समस्त अनर्थो का मूल कारण है। इन दोनों गाथाओं की विस्तृत व्याख्या मैंने दश वैकालि सूत्र के आचार मणि मंजूषा में की है। वहां से जान लेनी चाहिये । वैद्यक ग्रन्थ जो शालिग्राम निघंटु है उस में भी बुद्धि को ध्वंस करने वाली होने के भिक्खुणो अजसोय अनिव्वा णं समय च असाहुया ) १. ५ 6. २, थr 3८ આ બે ગાથાઓ વડે આ વાત સ્પષ્ટ કરવામાં આવી છે કે જે સાધુઓ पोताना सयभ. ३५ यशने २क्षा या छ, ते माहिरा (३) भे२४ (२) અને બીજા પણ કેટલાક માદક પદાર્થો છે તેમનું સેવન કરે નહિ એમના સેવનથી સેવન કરનારમાં મદ્યપાન વિષેની આસક્તિ વધે છે કપટ અસત્ય વચન અને અસંયમ જેવા ભાવેની પણ વૃદ્ધિ થાય છે, અને છેવટે એનાથી જીવનમાં શાંતિભંગ થાય છે. અસાધુતા (દુષ્ટતા) વધે છે. ખરેખર મદ્યપાન જગતના બધા અનર્થોનું મૂળકારણ છે. ઉક્ત બંને ગાથાઓની સવિસ્તર વ્યાખ્યા “દશવૈકાલિપક સૂત્ર”ની આચાર મણિ મંજૂષામાં આવે છે જિજ્ઞાસુજને ત્યાંથી જાણી લેવું જોઈએ. “શાલિગ્રામ નિઘંટુ નામે વૈદ્યક ગ્રંથમાં શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૨
SR No.006333
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages846
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy