SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवषिण टीका अ० ५ शैलकराज बरित्रनिरूपणम् जइणं देवाणु तुब्भे संसार जाव पव्वयह तं गच्छह णं देवा० सएसु २ कुटुंबेसु जेटे पुत्ते कुडंबमज्झे ठावेत्ता पुरिससहस्स वाहिणिओ सीयाओ दुरूढा समाणा मम अंतियं पाउब्भव. हत्ति, तहेव पाउब्भवति । तएणं से सेलए राया पंच मंतिसयाई पाउब्भवमाणाई पासइ, पासित्ता हट्ठतुढे कोडंविय पुरिसे सदावेइ, सदावित्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिया! मंडुयस्स कुमारस्स महत्थं जाव रायाभिसेयं उवट्ठवेह० अभिसिंचइ जाव राया यावद् विहरइ ॥ सू० २७॥ ____टीका-ततस्तदनन्तरं खलु स शुकोऽन्यदा-अन्यस्मिन् काले, कदाचित् कस्मिंश्चित् समये यत्रैव शैलकपुरं नाम नगरं यत्रैव सुभूमिभागं=मुभूमिभागनामकम् उद्यानं ' तेणेव समोसरिए ' तत्रैव समवसृतः समागतः। परिषनिर्गता-शैलकपुर नगरनिवासिनां जनानांसंहतिः शुकनामाऽनगारं समागतं श्रुत्वा तं वन्दितुं शैलकपुरनगराद्वहिनिःसृतेत्यर्थः । शैलकोऽपि निर्गतः शैलकनामा नृपोऽपि शुकमनगारं वन्दितुं नगराबहिनिःसृतः । निर्गस्य यत्रैव शुकोऽनगारस्तत्रैवोपागच्छति । अथ 'तएणं से सुए' इत्यादि टीनार्थ-(तएणं) इसके बाद (से. सुए)वे शुक अनगार(अन्नया कयाई) किसी एक समय (जेणेव सुभूमिभागे उजाणे तेणेव समोसरिए) जहां शैलकपुर नाम का नगर और उस में भी जहां सुभूमिभाग नाम का उद्यान था वहां विहार करते २ आये (परिसा निग्गया सेलो निग्गओ, धम्मं सोचा जाव देवाणुप्पिया पंधगपामोक्खाइं पंचमंतिस (तएण' से सुए ऽत्या टी --(तएण) त्या२।४ ( से सुए) शुमनगार (अन्नया कयाई) ४ मे मते (जेणेव से लगपुरे नयरे जेणेव सुभूमिभागे उज्जाणे तेणेव समा सरिए ) ज्यां शैक्ष४ पु२ नामे नगर अने तमा ५ च्या सुमूभि नामे धान तु त्या विहार ४२त ४२ता माव्या. (परिसा निगगया सेलो निगाओ धम्म सोच्चा जाव देवाणुप्पिया पंथगपामोक्खाई पंचमंतिसयाई आपु. શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૨
SR No.006333
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages846
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy