________________
प्रमैयचन्द्रिका टीका श०१९ उ०९ सू०१ करणस्वरूपनिरूपणम् भदन्त ! पुद्गलकरणं प्रज्ञप्तम् ? गौतम ! पञ्चविधं पुद्गलकरणं प्रज्ञप्तम् , तद्यथा वर्णकरणं गन्धकरणं रसकरणं स्पर्शकरणम् संस्थानकरणम्। वर्णकरणं खलु भदन्त ! कतिविधं प्रज्ञप्तम् ? गौतम ! पञ्चविधं प्रज्ञप्तम् , तद्यथा-कालवर्णकरणम् यावत् शुक्लवर्णकरणम् , एवं भेदः, गन्धकरणं द्विविधम् , रसकरणं पञ्चविधम् स्पर्शकरणमष्टविधम् । संस्थानकरणं खलु भदन्त ! कतिविधं प्रज्ञप्तम् गौतम ! पञ्चविधं प्रज्ञप्तम् , तद्यथा परिमण्डलसंस्थानकरणम् यावद् आयतसंस्थानकरणम् तदेवं भदन्त ! तदेवं भदन्त ! इति यावद्विहरति ॥सू० १॥ ___टोका-कइविहे गं भंते ! कतिविधं खलु भदन्त ! 'करणे पन्नत्ते' करणं प्रज्ञप्तम् हे भदन्त ! करणं कतिपकारकं भवतीति प्रश्नः, भगवानाह-'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'पंचविहे करणे पन्नत्ते' पञ्चविधं-पञ्चमकारक
नववे उद्देशेका प्रारंभआठवें उद्देशे में निवृत्ति के विषय में कथन किया गया है यह निवृत्ति करण के होने पर ही होती है अतःकरण का स्वरूप को बताने के लिये इस नौवें उद्देशेका कथन किया जाता है ।
'कविहे णं भंते ! करणे पण्णत्ते' इत्यादि।
टीकार्थ-इस सूत्र द्वारा गौतम ने करण का स्वरूप और उनके भेदों को पूछा है, इसमें सर्वप्रथम उन्होंने 'कइविहे णं भते ! करणे पन्नने हे भदन्त ! करण कितने प्रकार का कहा गया है प्रभु से ऐसा प्रश्न किया है उत्तर में प्रभुने कहा है-'गोयमा ! पंचविहे करणे पन्नत्ते' हे गौतम ! करण पांच प्रकार का कहा गया है । 'क्रियते निष्पा.
नवभा उद्देशाने पालઆઠમા ઉદેશામાં નિવૃત્તિના વિષયમાં કહેવા આવ્યું છે. આ નિવૃત્તિ કારણના સદૂભાવમાં જ હોય છે. તેથી હવે કારણનું સવરૂપ બતાવવા માટે આ નવમાં ઉદ્દેશાને પ્રારંભ કરવામાં આવે છે –
कइविहा गं भंते ! करणे पण्णत्ते' त्याह
ટીકાર્થ–આ સૂત્ર દ્વારા ગૌતમ સ્વામીએ કારણનું સ્વરૂપ અને તેના हो या प्रश्न ४२६ छे ।-'कह विहा गं भंते ! करणे पन्नत्ते' मापन ४२६५ डेटा प्रा२ना या छ. या प्रश्न उत्तरमा प्रभुमे यु 'गोयमा !' 3 गौतम ! पचविहे करणे पण्णत्ते' ४२५ पाय ॥२॥ वामगाव .
શ્રી ભગવતી સૂત્ર : ૧૩