________________
भगवतीसूत्रे टोका-'तेणं कालेणं तेणं समएणं' तस्मिन् काले तस्मिन् समये 'रायगिहे नामं नयरे रानगृहं नाम नगरम् ‘गुणसिलए चेए' गुणशिलकं चैत्यम् उद्यानम् आसीत् 'वनो' वर्णकः राजगृहनगरस्य तथा गुणशिलकोधानस्य च वर्णनं चम्मानगरीवत् पूर्णभदचैत्यवच्च कर्तव्यमिति 'जाव पुढी सिलापट्टओ' यावत् पृथिवी शिलापट्टकः कियत्पर्यन्तं वर्णनं कर्तव्यं तत्राह-जाव' इत्यादि। यावत्पदेन गुणशिलकनामकचैत्यस्य वर्णनं पृथिवीशिलापट्टकपर्यन्तं विधेयमिति । 'तस्स गं गुणसिलस्स चेयस्स' तस्य खलु गुणशिलकस्य चैत्यस्य 'अदूरसामंते' असामन्ते
इन केवली भाषित वस्तुओं में विप्रतिपद्यमान जो अहंमानी-अभिमानी मनुष्य होता है वह युक्तिपूर्वक निराकरणीय होता है इसी यात को अब सूत्रकार मद्रुक श्रमणोपासक के चारित्र से प्रदर्शित करते हैं
'तेणं कालेणं तेणं समएणं रायगिहे नामं नयरे' इत्यादि।
टीकार्थ-इस सूत्र द्वारा सूत्रकार ऐसा प्रतिपादन कर रहे हैं 'तेणं कालेणं तेणं समएण' उस काल और उस समय में 'रायगिहे नामं नयरे' राजगृह नामका नगर था। 'गुणसिलए चेहए' इसमें गुणशि. लक नामका उद्यान था। 'वनओ' राजगृह नगर का तथा गुणशिलक उद्यान का वर्णन चम्पानगरी एवं पूर्णभद्र चैत्य-उद्यान के जैसा करना चाहिये । 'जाव पुढ़वीसिलापट्टओ' यहाँ यावत्पद से यह समझाया गया है कि गुगशिलक चैत्य का वर्णन पृथिवीशिलापटक तक कर लेना चाहिये । 'तस्त णं गुगसिलस्स चेयस्स' उस गुणशिलक चैत्य के
આ કેવલી કથિત વસ્તુઓમાં વિપ્રતિપદ્યમાન જે અભિમાની મનુષ્ય હોય છે, તે યુક્તિપૂર્વક પરાસ્ત કરવા લાયક હોય છે. એજ વાત હવે સૂવકાર મદ્રક શ્રમ પાસકના ચારિત્રથી બતાવવામાં આવે છે.
"तेणं कालेणं वेग समरणं रायगिहे नामं नयरे" याle
साथमा सूत्रयी सूत्र४२ मे प्रतिपाहन ४२ छ-"तेण कालेणं ते समरणं." a मा मन त समये "रायगिहे नामं नयरे" शJ8 नाम ना२ तु "गुगसिलए चेइए" तमा नामर्नु धान बत "वन्न ओ' २४५ नगर्नु भने शुशित धानतुं वन मनु यम्पा . नगरी भने ५५ भद्र थैत्य-उधान प्रमाणे सभा. "जाव पुढवीमिला. पटओ" डिं ॥१५४थी मे समM!मा०यु छ --गुशिल थेत्य -धानतुं न वाशिवा५४ सुधी सभा "तस्स णं गुणसिलस्स चेइयान" ते अशुशिला थैयनी “अदूरसामंते" माथि 10 नही तेभ
શ્રી ભગવતી સૂત્રઃ ૧૩