________________
प्रमेयचन्द्रिका टीका श०१८ उ०७ सू०३ मद्रकश्रमणोपासकचरितनिरूपणम् १०७ देवलोग गयाइं रूवाइं पासह ? णो इणढे समढे। एवामेव आउसो ? अहं वा तुज्झे वा अन्नो वा छ उमत्थो जह जो जं न जाणइ न पासइ तं सव्वं न भवइ एवं भे सुबहुए लोए न भविस्तइ त्तिक? ते णं अन्नउत्थिए एवं पडिहणइ, एवं पडिहणित्ता जेणेव गुणसिलए चेइए जेणेव समणे भगवं महावीरे तेणेव उवागच्छद उवागच्छित्ता समणं भगवं महावीरं पंचविहेणं अभिगमेणं जाव पज्जुवासइ । मयाइ समणे भगवं महावीरे मयं समणोवासगं एवं वयासी-सुट्ठ णं मदुया! तुमं ते अन्नउस्थिए एवं वयासी, साहू णं मया! तुमं ते अन्नउस्थिए एवं वयासी जे णं मया! अटुं वा हेउं वा पसिणं वा वागरणं वा अन्नायं अदिटुं अस्सुयं अमयं अविण्णायं बहुजणमझे आघवेइ पन्नवेइ जाव उवदंसेइ से णं अरिहंताणं आसायणाए वइ, अरिहंतपन्नत्तस्स धम्मस्स आसायणाए वहइ, केवलीणं आसायणाए वह केवलिपन्नत्तरस धम्मस्स आसायणाए वदृइ तं सुहु णं तुम महुया ! ते अन्न उत्थिए एवं व्याप्ती, साहु णं तुमं महुया? जाव एवं वयासी। तए णं महुए समणोवासए समणेणं भगवया महावीरेण एवं वुत्ते समाणे हतुढे समर्ण भगवं महावीरं वंदइ नमसइ वंदित्ता नमंसित्ता णच्चासन्ने जाव पज्जुवासइ। तए णं समणे भगवं महावीरे मयस्स समगोवासगस्स तीसेय जाव परिसा पडिगया। तए णं महुए समगोवासए समणस्त भगवओ महावीरस्स जाव निसम्म हट्टतुट्टे पसिणाई वागरगाई पुच्छइ पुच्छित्ता अट्ठाई
શ્રી ભગવતી સૂત્ર: ૧૩