________________
भगवतीस्त्रे वासयं एयमटुं पुच्छित्तए तिकट्ठ अन्नमन्नस्स अंतियं एयमदं पडिसुणेति, पडिसुणेत्ता जेणेव मदए समणोवासए तणेव उवागच्छंति उवागच्छित्ता मयं समणोवासयं एवं वयासी। एवं खलु मया तव धम्मायरिए धम्मोक्देलए समणे णायपुत्ते पंच अस्थिकाए पन्नवेइ जहा सत्तमे सए अन्नउस्थिय उद्देसए जाव से कहमेयं मया! एवं ? तए णं से महुए समणोवासए ते अन्नउस्थिए एवं वयासी जइ कज्जं कज्जइ जाणामो पासामो अहे कज्जं न कज्जइ न जाणामो न पासामो। तए णं ते अन्नउत्थिया मयं समणोवासयं एवं वयासी केस णं तुमं मया समणोवासगाणं भवसि जे णं तुमं एयमटुं न जाणासि न पाससि। तए णं से मदुए समगोवासए ते अन्नउत्थिए एवं वयासी अस्थि णं आउसो वाउकाए वाति? हंता! अस्थि । तुझे णं आउसो ? वाउकायस्त वायमाणस्त रूवं पासह ? णो इणट्रे समझे। अस्थि णं आउसो ? घाणसहगया पोग्गला? हंता! अस्थि । तुझे णं आउसो घाणसहगयाणं पोग्गलाणं एवं पासह ? णो इणहे समझे। अत्थि णं आउसो अरणिसहगए अगणिकाए ? हंता अस्थि, तुझे णं आउसो ! अरणिसहगयस्स अगणिकायस्स रूवं पासह ? णो इणद्वे समझे। अस्थि णं आउसो! समुदस्स पारगयाइं रूवाइं ? हंता अस्थि । तुझे णं आउसो! समुदस्स पारगयाइं रूवाइं पासह ? णो इणढे सम? । अस्थि णं आउसो ! देवलोग गयाइं रूवाइं? हंता अस्थि। तुझे णं आउसो!
શ્રી ભગવતી સૂત્ર : ૧૩