________________
-
प्रमेयचन्द्रिका टीका श०१८ उ०७ सू०३ मद्रुकश्रमणोपासकचरितनिरूपणम् १०५
एषु च केवलिभाषितेषु वस्तुषु विपतिपद्यमानोऽहमानी मनुष्यो न्यायेन निरा. करणीय इत्येतत् मद्रुकश्रमणोपासकचरितेन दर्शयन्नाह-'तेणं कालेणं' इत्यादि।
मूलम्-तेगं कालेणं तेणं समएणं रायगिहे नामं नयरे । गुण. सिलए चेइए वन्नओ जाव पुढवीसिलापट्टओ तस्स णं गुणसिलस्स णं चेइयस्त अदूरसामंते बहवे अन्नउत्थिया परिवसंति तं जहा कालोदायी, सेलोदायी. एवं जहा सत्तमसए अन्नउत्थिय उद्देसए जाव से कहभेयं मन्ने ! एवं ? तत्थ णं रायगिहे नयरे मदुए नामं समगोशलए परिवसइ अड्डे जाव अपरिभूए अभिगय० जाव विहरइ। तए णं समणे भगवं महावीरे अन्नया कयाई पुवाणुपुटिव चरमाणे जाव समोसढे परिसा जाव पज्जुवासइ। तए णं मढुए समणोवासए इमीसे कहाए लद्धटे समाणे हतुटू जाव हियए हाए जाव सरीरे सयाओ गिहाओ पडिनिक्खमइ, पडिनिक्खमित्ता पादविहारचारेणं रायगिहं नगरं जाव निग्गच्छइ निग्गच्छित्ता तेसिं अन्नउत्थियाणं अदूरसामंतेणं वीयीवयइ । तए णं ते अन्नउत्थिया मयं समणोवासयं अदूरसामंतेणं वीयर्यावयमाणं पासंति पासित्ता अन्नमन्नं सदावेंति सहावेत्ता एवं वयासी एवं खलु देवाणुप्पिया! अम्हं इमा कहा अविष्पगडा अयं च णं मदुए समणोवासए अम्हं अदूरसामंते णं वीइवयइ तं सेयं खलु देवाणुप्पिया! अम्हं मयं समणो भगवान महावीर उस स्थान से कि जहां भगवान् गौतम को उपदेश दे रहे थे निकल कर विभिन्न प्रदेशों में विहार करने लगे। सू० २॥ તે સ્થાનેથી કે જ્યાં ભગવાન ગૌતમ સ્વામીને ઉપદેશ આપતા હતા ત્યાંથી નીકળીને જુદા જુદા પ્રદેશમાં વિહાર કરવા લાગ્યા. એ સૂ. ૨
भ०१४
શ્રી ભગવતી સૂત્ર: ૧૩