SearchBrowseAboutContactDonate
Page Preview
Page 903
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श० १५ उ० १ सू० २३ गोशालकगतिवर्णनम् ८८९ एवं खलु-निश्चयेन अहं दृढमतिज्ञः इतः अस्मात् वर्तमानकालात् , विरातीतायाम्-असंख्यातकालव्यतीतायाम् , अद्धायाम् काले, गोशालो नाम मलिपुत्रोऽभवम् , कीदृशोऽहमित्याह-श्रमणघातको यावत्-श्रमणमारकः, श्रमणमत्यनीक:-श्रमणशत्रुभूतः, छद्मस्थ एव कालगत:-मृत्यु प्राप्तः, 'तं मलगं च णं अहं अज्जो ! अगादीयं अणवदग्गं दीहमद्धं चाउरंतसंसारकंतारं अणुपरियटिए' भो आर्याः ! निर्ग्रन्थाः ! तन्मूलकम्-उपर्युक्तश्रमणघातादिहेतुकम् , च खलु अहम् अनादिकम् -आदिरहितम् अनवदनम्-अनन्तरम् , दीर्घाध्वानम् , चातुरन्तसंसारकान्तारम् चतुर्दिगन्तसंसारमहाटवीम् अनुपर्यटित:-भ्रमितवान् 'तं माणं अन्जो ! तुम्भं केइ भाउ, आयरियपडिणीयर उवझायपडिणीयए' भो आर्याः ! निर्ग्रन्थाः । तत्-तस्मात् कारणात् मा खलु युष्माकं मध्ये कोऽपि भवतु आचार्यप्रत्यनीक:-भाचार्यविरोधी, अथ च मा भवतु कश्चित् उपाध्यायप्रत्यनीक:उपाध्यायविरोधी 'आयरियउवज्झायाणं अयसकारए, अवण्णकारए, अकित्ति मंखलिपुत्र गोशाल था। उस समय मैंने श्रमण जनों का घात किया था, उन्हें मारा था। उनका मैं एक प्रवलशत्रु बना हुआ था। मैंने छद्मस्थावस्था में ही मृत्यु को प्राप्त किया था । 'तं मूलगं च णं अहं अज्जो । अणादीय अणवदग्गं दीहमद्धं चाउरंतसंसारकंतार अणुपरियट्टिए' भो आर्य ! श्रमण निन्धों ! इसी कारण को लेकर-श्रमण घातादिनिमित्त को लेकर-मैने अभी तक इस अनादि, अनन्त, दीर्घ मार्गवाले, चतुर्दिगन्त संसाररूप भयंकर गहनवन में भ्रमण किया है। 'त मा णं अज्जो तुम्भ केइ भवउ, आयरियपड़िणीयए, उवज्शायपडि. णीयए' इसलिये! हे आर्यों ! तुम लोग कोई भी आचार्य के विरोधी नहीं होना, उपाध्याय के विरोधी मत बनना। 'आयरियउवज्झायाणं अयसकारए' आचार्य और उपाध्याय के अयस्कर्ता मत बनना, વ્યતીત થઈ ગયેલા અદ્ધાકાળમાં, હું મુંબલિપુત્ર ગોશાલ હતું. મારા તે ભવમાં મેં શ્રમને ઘાત કર્યો હતો, તેમને માર્યા હતા, અને તેમને પ્રબળ શત્રુ બન્યું હતું, તે ભવમાં છઘસ્થાવસ્થામાં જ હું મરણ પામ્યા डतो. " तं मूलगं च ण' अई अज्जो अणादीयं अणवदग्गं दीहमद्धं चाउरंत संसारकंतारं अणुपरियट्रिए" 3 मार्यो ! 8 श्रमनि ! ते २०શ્રમણઘાતાદિ કારણેને લીધે–મેં અત્યાર સુધી આ અનાદિ, અનંત, દિર્ઘ માર્ગવાળા ચાર ગતિવાળા આ સંસાર રૂપ ગહન વનમાં ભ્રમણ કર્યા કર્યું छे "तं मागं अज्जो ! तुम्भ केइ भाउ, आयरियाडिणीपए, उवज्झायपडिणीयए" તેથી હું આ ! તમે કંઈ આચાર્યના વિરોધી ન થશે, ઉપાધ્યાયના વિરોધી भ० ११२ શ્રી ભગવતી સૂત્ર : ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy