SearchBrowseAboutContactDonate
Page Preview
Page 904
Loading...
Download File
Download File
Page Text
________________ ८९० भगवतीसूत्रे , " कारए' आचार्योपाध्यायानाम् अयशस्कारकः अवर्णकारकः - निन्दाकारकः, अकीर्त्तिकारकः - अपकीर्तिकारकः मा भवतु कश्चित् इति पूर्वेणान्वयः अथ च 'माणं सेsवि एवं चैव अणादीयं अगवदग्गं जात्र संसारकंतारं अणुपरियडिदिर, जहा णं अहं' मा खलु सोऽपि युष्माकं मध्ये एकोऽपि जनः एवमेव- पूर्वोक्तरीत्या अनादिकम् - आदिरहितम् अनवयम् - अनन्तरम् यावत् - दीर्घाध्वानम् चातुरन्तसंसारकान्तारम् - अनुप टिष्यति यथा खलु अहं पर्यटितः, 'तए णं ते समणा निग्गंथा दढम्पन्नस्स केवळिस्त अंतियं एयमहं सोच्चा निसम्म भीया तत्था तसिया संसार मन्त्रिग्गा दढप्पइन्नं केवलिं बंदिहिंति' ततः खलु ते श्रमणाः निर्मन्थाः दृढप्रतिज्ञस्य केवलिनः अन्तिकम् - समीपे एतमर्थम् पूर्वोक्तं श्रुत्वा निशम्य हृदि अवधार्य, भीताः, त्रस्ताः - आतङ्किताः, त्रसिता: - हढप्रतिज्ञोक्तवचने उनके अवर्णवाद कर्त्ता मत बनना । उनकी अपकीर्ति करनेवाले मत बनना 'माणं सेऽवि एवं चेव अणादीयं अणवदग्गं जाव संसार कंतार अणुपरियदृहि, जहा णं अहं' इससे तुम में से कोई भी इस अनादि, अनन्त, दीर्घमार्ग वाले, चातुरन्त संसारकान्तार में परिभ्रमण कर्त्ता नहीं बनेगा । जो ऐसा नहीं करोगे तो मेरे जैसे होकर इस अनादि अनन्त दीर्घमार्गवाले चातुरन्त संसारकान्तार में परिभ्रमण करोगे । 'तए णं ते समणा निग्गंधा दढपइन्नस्स के लिस्स अंतियं एयम सोच्वा निसम्म भीया, तस्था, तमिया, संसारभव्विग्गा दढपण केवलिं दिहिंति' इस प्रकार से दृढ़प्रतिज्ञ केवलि के कथन को सुनकर और उसे हृदय में धारण कर उन श्रवण निर्ग्रन्थों ने भीत होकर, त्रस्त - आतङ्कित होकर, त्रासित- दृढप्रतिज्ञोक्त वचनों नथशे. " आयरियउवज्झायाणं अयसकारए આચાય અને ઉપાધ્યાયના અયશકર્તા પણ મનશે નહીં, તેમના અવધુ વાદ પણ કરશે! નહીં, અને तेमनी अयडीर्ति नारा पशु जनशेो नहीं. " मा णं सेऽवि एवं चेव अणादीयं अणवदग्ग जाव संखारकंतारं अणुपरियट्टिहिइ, जहा ण अह " भारी मा વાતને માનવાથી તમારામાં કાઇ પણ આ અનાદિ, અનત દીઘ માગ વાળા, ચાતુરન્ત સંચારકન્તારમાં ભ્રમણ નહીં કરે. જેએ આ મારી વાત નહી માને, તેમને મારી જેમ અનાદિ, અનંત, ચાતુરન્ત સસારકાન્તારમાં દીઘ भज सुश्री लम्वु पडशे. " तर ण ते समणा निग्गंथा दढपन्नस्स केवलिस्स अंतिय एयमट्ठे सोचा निसम्म भीया, तत्था, तम्रिया संसारभउब्विग्गा दढपइन केवल बंदिहिति " दृढप्रतिज्ञ देवसीना था अारना उथनने सांलजीने અને તેને હૃદયમાં ધારણ કરીને, તે શ્રમણ નિષ્ર થા સ`સારના ભયથી ભીત, શ્રી ભગવતી સૂત્ર : ૧૧ 99
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy