SearchBrowseAboutContactDonate
Page Preview
Page 887
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श० १५ उ० १सू० २२ गोशालकगतिवर्णनम् ८७३ दएसु खातोदएसु' उस्सन्नं च खलु बाहुल्येन पुनः क्षारोदकेषु खातोदकेषु उत्पन्नः सन् 'सम्वत्थ पिणं सत्थ ज्झे जाव किवा जाइं इमाई पुढविक्काइयविहाणाई भवंति' सर्वत्रापि खलु शस्त्रवध्यः सन् यावन दाहव्युत्नान्ध्या, कालमासे कालं कृपा यानि इमानि-क्ष्यमागानि पृथिवीकायिकविधानानिमृत्तिकाशर्करादिपृथिवी कायिकभेदा भान्ति, 'तं जहा-पुढवीणं सकराणं जाब सूरकंताणं तद्यथा-पृथिवी नां मृतिकानाम् शर्कराणाम्-प्रस्तरकणानाम् , यावत्वालुकानाम् , उपलानाम् , सूपकान्तानाम्-प्रणिविशेषाणाम् 'तेसु अणेगसय जाव पच्चायाहिइ' तेषु-मृतिकादिपृथिवीकायिकेषु अनेकशतसहस्रकृत्व:अनेकलक्षवारम् मृत्वा मृत्वा तत्रैव तत्रैव भूगे भूयः प्रत्यायास्यति-उत्पत्स्यते 'उस्मण च णं खरवायरपुढ विकाइरसु' उस्सन्नं च खलु बाहाल्येन पुनः खरवादरसो इनमें अनेक लाख वार मर मर के वहीं २ पर बार बार उत्पन्न होगा 'उस्सण्णं च णं खारोदएप्सु खातोदएप्सु' विशेषकरके यह खारेपानी में और खाई के पानी में उत्पन्न होगा । 'सव्वत्थ वि णं सत्थवज्झे जाव किच्चा जाई इमाइ पुढविकाइयविहाणाई भवंति' इन अप्कायिक भवों में उत्पन्न हुआ वह सर्वत्र शस्त्रवध्य होकर दाह की उत्पत्ति से काल मास में काल करके जो ये पृथिवीकायिक के भेद हैं जैसे कि-'पुढवीणं, सकराणं जाव सूरकंताणं' पृथिवी-मृत्तिका, शर्करा-मस्तरखण्डकण, यावत् बालुका धूली, उपल-पाषाण, सूर्यकान्त-'मणिविशेष, 'तेसु अणेगसयसहस्स जाव पच्चायाहिइ' सो इन पृथिवीकायिक भवों में अनेक लाख बार मर मर करके वहीं २ पर बार बार उत्पन्न होगा। 'उस्सणं च खरषायर पुढविकाइएप्लु' विशेषकर यह खर बादर पृथिवी पार पा२ उत्पन्न थरी. 'उस्सण्णं च णं खारोदएसु खातोदएसु' मास ४०२ ते मा२॥ पाएमा अने मान ५मा उत्पन्न शे. "सम्वत्थ वि ण सत्थवझे जाव किच्चा जाई इमाइं पुढविक्काइयविहाणाई भवंति" । २५५विमा त्पन्न થયેલ તે જીવ સર્વ સ્થાનમાં શસ્ત્રવધ્ય થઈને દાહની ઉત્પત્તિથી કાળને અવસર આવતા કાળ કરીને આ જે પૃથ્વીકાયિકના ભેદે છે, તેમાં ઉત્પન્ન થશે. "त'जहा" २i -"पुढवीण', सक्कराण', जाव सूरकंताण'' पृथ्वी-भाटी, २१प्रस्तर म ४१, पाखु, धू', ५-पाषा, सूर्यन्त मणिविशेष, “ तेसु अणेगसयसहस्स जाव पञ्चायाहिइ" ५युत पृथ्वीय स्वामी मने લાખ વાર મરી મરીને તે જીવ ફરી ફરીને એજ લેવામાં વારંવાર ઉત્પન્ન थशे. “उसण्ण च खरबायरपुढविक्काइएसु" मास ४शन ते १२ मा१२-पृथ्वी भ० ११० શ્રી ભગવતી સૂત્ર: ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy