SearchBrowseAboutContactDonate
Page Preview
Page 886
Loading...
Download File
Download File
Page Text
________________ ८७२ भगवती सूत्रे निस्सियाणं' तद्यथा - अङ्गारार्णा यावत् - बालानाम् अनलसम्बद्धस्वरूपाणाम्, मुर्मुराणाम्, -तुपादौ मसृगाग्निखवाणाम् अविवाम्-अग्निसंबद्धज्वालानाम्, इत्यादि रीत्या सूर्यकान्तमणिनिश्चितानाम् ' तेसु अणेगसयसहस्स जाव किच्वा जा इमाई आउका विहाणाई भवति' तेषु - अङ्गारादितेजः कायिकेषु अनेकशतसहस्रकृत्वः - अनेक लक्षवारस मृत्या मृत्वा तत्रैव तत्रैव भूयो भूयः प्रत्ययास्पति- उत्पत्स्थति, तत्रापि अङ्गारादितेनः कायिकेषु शस्त्रवध्यः सन् दाह व्युत्क्रान्त्या - दाहोत्पत्या कालवासे कालं कृत्वा यानि इमानि वक्ष्यमाणानि अकायिकविधानानि आवश्यायमभृत्यष्कायिकभेदा भवन्ति, ' तं जहाउस्साणं जान खातोदगाणं' तद्यथा - आवश्यायानाम् - ओसपदवाच्यानाम् रात्रिजलानाम्, यावद - हिमानाम्, मिहिकानाम्, खावोदकानाम् खातायां भूमौ यानि उदकानि तानि खातोदकानि तेषाम् 'तेषु - अगसयसहस्स जान पच्चाया स्पर' तेषु अवश्यायाद्यष्कायिकेषु अनेकशतसहस्रकृत्यः - अनेक लक्षवारम् Tera भूयो भूयः प्रत्यायास्यति उत्पत्स्यते 'उस्सण्णं च णं खारो ज्वालाएँ तुषादि की मरी हुई सी ज्वालाएँ अग्निसंबद्धज्वालाएँ, सूर्यकान्तमणि से निकलती हुई ज्वालाएँ सो 'तेसु अणेगयसय सहस्स जाव किच्चा जाई इमाई आउकाइयविहाणाई भवति' इन अग्निकायिक भवों में अनेक लाख वार मर मर कर वहीं २ बार २ उत्पन्न होगा । वह वहां पर भी शस्त्रवध्य होता हुआ दाह की उत्पत्ति से कालमास में काल करके जो ये अकायिक के भेद हैं । 'तं जहा' जैसे कि- 'उस्सा जाव खातोदगाणं ओसजल - रात्रिजल, यावत्-हिम, मिहिका, खाई का जल, 'तेसु अणेगमय सहस्स जाव पच्चायाइस्सई' તેજસ્કાયિક ભેઢામાં ઉત્પન્ન થશે. तंजा - इंगालाणं जाव सूरकं तमणिनिस्ि याणं ” क्षेत्रां - अगार, अभिनी भाजाये, तुषाहिना लाखेो अग्नि, अने સૂર્યકાન્ત મણિમાંથી નીકળતી જવાળાએ. तेसु अणेगसयलहस्स जाव किचा जाईं इमाई आउकाइयविहाणाई भजंति " मा अग्निमाथि लवोमां અનેક લાખ વાર મરી મરીને તે જીવ ફરીફરીને તે ભવામાં જ ઉત્પન્ન થશે. તે અગ્નિકાયિક ભવામાં પણ તે જીવ શસ્ત્રષ્ય થઇને દાહઉત્પત્તિથી કાળના અવસર આવતા કાળા કરીને આ જે અષ્ઠાયિકના ભેદો છે તેમાં उत्पन्न थशे-“ तंजड़ा - उस्साण जाव खातोदगाण" आण, डिभ, घुम्भस, अने ખાઈનું જળ. तेसु अणेगसयसहस्स जाव पच्चायाइस्सइ આ અસૂકાયિક ભવેમાં પણ અનેક લાખ વાર મરી મરીને તે જીવ ફરી ફરીને એજ ભવામાં 66 " શ્રી ભગવતી સૂત્ર : ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy