SearchBrowseAboutContactDonate
Page Preview
Page 885
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श० १५ २० १ सू० २२ गोशालकगतिवर्णनम् ८७१ उस्सन्नं च खलु-बाहुल्येन किल कटुकवृक्षेषु-निम्बादिषु कटुकवल्लीषु-सोमलतादिषु उत्पन्नः सन् सर्वत्रापि खलु शस्त्रवध्यः-शस्त्रैर्वधार्हो भूत्वा यावत्-दाहव्युत्क्रान्त्या-दाहोत्पत्या कालमासे कालं कृत्वा यानि इमानि-वक्ष्यमाणानि वायुकायिकविधानानि-माचीनवातादिभेदाः भवन्ति, 'तं जहा-पाइणवायाणं जाव सुद्धवायाणं' तयया-प्राचीवातानाम्-पूर्वपवनानाम् , यावत्-प्रतीचीवाता. नाम् , दक्षिणातानाम् , उदीचीवातानाम् इत्यादि रीत्या शुद्धवातानाम्-मन्दस्ति. मितवायूनाम् 'तेसु अगसयसहस्स जाव किच्चा जाई इमाइं तेउक्काइयविहाणाई भवंति' तेवु-पाचीवातादिवायुकायिकमवेषु अनेकशतसहस्रकृत्वः अनेकलक्षवारम् मृत्वा मृत्वा तत्रैव तत्रैव भूयो भूयः प्रत्यायास्यति-उत्पत्स्य ते, तत्रापि खलु-पाचीवातादिवायुकायिकभवेषु शस्त्रवध्यः सन् दाहव्युत्क्रान्स्या-दाहोत्पत्या कालमासे कालं कृत्वा यानि इमानि-वक्ष्यमाणानि, तेनाकायिकविधानानिअङ्गारप्रभृतितेनाकायिकभेदा भवन्ति, 'तं जहा-इंगालाणं जाव मरकंतमणिदिकों में और कटुक बल्लियों में-सोमलता आदि बेलों में उत्पन्न होगा सर्वत्र शस्त्रों द्वारा वधार्ह होकर यावत्-दाहकी उत्पत्ति से कालमास में कालकर जो ये वायुकायिक के भेद हैं-'तं जहा' जैसे-कि 'पाइण. वायाण, जाव सुद्धवायाण' प्रतीचीवात, दक्षिणवात, उदीचीवात और शुद्धवात-मन्द स्तिमित वायु सो 'तेसु अणेगसयसहस्स जाव किच्चा जाई इमाई तेउक्काइयविहाणाई भवंति' इन बात भेदो में अनेक लाख वार मर मर कर वहीं २ बार २ उत्पन्न होगा। वह प्राचीवातादि वायुकायिक भवों में शस्त्रवध्य होता हुआ दाह की उत्पत्ति से कालमास में काल कर जो ये तेजस्कायिक के भेद हैं 'तं जहा' जैसे कि 'इंगा. लाणं जाव सूरकंतमणिनिस्सियाणं' अंगार, यावत्-अग्निसंबद्धस्वरूप અને સોમલતા આદિ કટુક વેલેમાં તે અધિક વાર ઉત્પન્ન થશે તે ભામાં પણ તે જીવ શવષ્ય થઈને દાહની ઉત્પત્તિથી કાળને અવસરે કાળધર્મ पाभीन पायुविना नायना सेहीमा उत्पन्न थशे. " तंजहा " Pit" पाइणवायाणं, जाव सुद्धवायाणं " प्रतीयोपात ( पूत), क्षिपात, ઉદીચીવાત (ઉત્તરવાત) અને શુદ્ધવાત–મંદ સ્વિમિતવાયું, આ વાયુકાયિક सहामा त त्प न्न थरी. “तेसु अणेगसयसहस्स जाव किच्चा जाई इमाई ते उक्काइयविहाणाई भवंति" मा पायि3 सेहोम ते ७१ पावार भरीन એજ ભામાં ફરી ફરીને ઉત્પન્ન થશે તે પ્રાચીવાતાદિ વાયુકાયિક ભવમાં શસ્ત્રવધ્ય થઈને દાહઉત્પત્તીથી કાળને અવસરે કાળ કરીને તે જીવ આ શ્રી ભગવતી સૂત્ર: ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy