SearchBrowseAboutContactDonate
Page Preview
Page 834
Loading...
Download File
Download File
Page Text
________________ % 3E ८२० भगवतीसूत्रे विमलाहनो राजा श्रमणे नियन्यैः मिथ्यात्वं विपतिपन्नः, तत् श्रेयः खलु देवानुप्रिया: ! अस्माकं विमल पाहनो राना एतमर्थ विज्ञापयितव्य इति अन्योन्यस्य अन्तिकं एतपर्थ प्रतिशण्वन्ति, प्रतिश्रुत्य, यत्रैव विमलवाहनो राजा तत्रैव उबागच्छन्ति, उपागत्य करतलारिगृहीतं दशनवं शिरसावतं मस्तके. ऽञ्जलिं कृता विमलवाहनं रानानं जयेन विजयेन वर्द्धयन्ति, वर्द्धयित्वा एवम् आदिषुः-एवं खलु देवानुप्रियाः श्रमणैः निर्ग्रन्थैः मिथ्यात्वं विमतिपन्नाः अप्येकान् आक्रोशन्ति, यावत् अप्ये कान निविषयान् कुर्वन्ति, तत् नो खलु एतत् देवा. नुपियाणां श्रेयः, नो खलु एतत् अस्माकं श्रेयः, नो खलु एतत् राज्यस्य वा, यावत् जनपदस्य वा श्रेयः, यत् खलु देवानुपियाः ! श्रमणैः निर्ग्रन्थैः मिथ्यात्वं विप्रतिपन्नाः, वद् विरमन्तु खलु देवानुपियाः एतस्य अर्थस्य अकरणतया ततः खलु स विमलवाइनो राजा तै हुभिः राजेश्वर यावत् सार्थवाहप्रभृतिभिः एत. मर्थ विज्ञतः सन् नो धर्मोऽस्ति, नो तपोऽस्ति, मिथ्याविनयेन एतमर्थ प्रति. श्रोष्यति । तस्य खलु शतद्वारस्य नगरस्य बहिः उतरपौरस्त्ये दिग्भागे, अत्र खलु सुभूमिभागं नाम उद्यान भविष्यति, सर्वर्तुक० वर्णकः, तस्मिन् काले तस्मिन् समये विमलस्य अर्हतः प्रातः सुमङ्ग लो नाम अनगारो जातिसम्पनो यथा धर्मघोषस्य वर्ण को, यावत्-संक्षिप्तविपुलते बोलेश्यस्त्रिज्ञानोपातः सुभूमिभाग उद्यानस्य अदरसामन्ते षष्ठषष्ठेन अनिक्षिप्तेन यावत् आतापयन् विहरिष्यति, ततः खलु स विनरुवाहनो राना अन्यदा कदाचित् रथ क्यों कर्तु निर्या स्थति, ततः खलु स विमळवाहनो राजा सुभूमिभागय उद्यानस्य अदूरसामन्ते रथवर्या कुर्वन् सुमङ्गलम् अनगारं षष्ठषष्ठेन यावत् आतापयन्तं द्रक्ष्यति, दृष्ट्वा आशुरक्तः यावत् मिषमिलायमाणः सुमङ्गका अनगारं रथशिरसा नोदयिप्यति, ततः खलु स सुमङ्गलोऽनगारो विमलवाहनेन राज्ञा नोदितः सन् शनैः शनैः उत्थास्यति, उत्थाय द्वितीयमपि ऊ बाहू प्रगृश प्रगृह्य यावत् आतापयन् विहरिष्यति । ततः खलु स विमल पाहनो राजा सुमङ्गलम् अनगारं द्वितीयमपि रथशिरसा नोदयिष्यति, ततः खलु स सुमंगलोऽनगारो विभलवाहनेन राज्ञा द्वितीयमपि स्थशिरसा नोदितः सन् शनैः शनैः उत्तिष्ठत, उत्थाय अवधि प्रयो. क्ष्यते, प्रयुज्य विमलवाहनस्य राज्ञोऽतीताद्धाम् अवधिना आमोगयति, आभोग्य विमलवाहनं राजानाम् , एवं वदिष्यति-नो खलु त्वम् विम वाइनो राजा, नो खलु त्वं देवसेनो राजा, नो खलु त्वं महापद्मो राजा, त्वं खलु इतस्तृतीये भवग्रहणे गोशालो नाम मङ्खलिपुत्रः अभवः श्रमणघातको यावत् छद्मस्थ एव कालगतः तत् यत्तव तदा सर्वानुभूतिना अनगारेण प्रभुणाऽपि सता सम्यक्सो. શ્રી ભગવતી સૂત્ર: ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy