SearchBrowseAboutContactDonate
Page Preview
Page 835
Loading...
Download File
Download File
Page Text
________________ प्रमैयचन्द्रिका टीका श० १५ उ० १ सू० २१ गोशालकगतिवर्णनम् ८२१ ढम् , क्षमितम् , तितिक्षितम् अध्यासितम् , यत्तव तदा सुनक्षत्रेण अनगारेण यावत् अध्यासितम् , यत्तव तदा श्रमणेन भगवता महावीरेण प्रभुणापि यावत् अध्यासितम्, तत् नो खलु तर अहं तथा सम्यक् सहिष्ये यावत् अध्यासिष्ये, अहं तव नवरम् सहयं सरथं स सारथिकम् तपसा तेजसा एकाहत्यं कूटाहत्यं भस्मराशिं करिष्यामि, ततः खलु स विमलवाहनो राजा सुमंगलेन अनगारेण एव मुक्तः सन् आसुरक्तो यावत् मिषमिषायमाणः सुमङ्गलम् अनगारम् वतीयमपि रथशिरसा नोदयिष्यति, ततः खलु स सुमङ्गलोऽनगारो विमलवाहनेन राज्ञा तृतीयमपि रयशिरसा नोदितः सन् आशुरक्तो यावत् मिषमिषायमाणः आतापनभूमितः प्रत्यवरोहति, प्रत्यवरुव तेजासमुद्घातेन संहनिष्यति, संहस्य, सप्ताष्टपदानि प्रत्यवश्वकते, प्रत्यवश्वक्य विमलवाहनं राजानं सहयं सरथं ससारथिम् तपसा तेजसा यावत् भस्मराशिं करिष्यति । सुमङ्गलः खलु भदन्त ! अनगारो विमलवाहनं राजानं सह यावत् भस्मराशिं कृत्वा कुत्र गमिष्यति ? कुत्र उत्पत्स्यते ? गौतम ! सुमङ्गलोऽनगारः खलु विमलवाहनराजानं सरथं यावत् भस्मराशि कृत्वा बहुभिश्चतुर्थषष्टाष्टमदशमद्वादश यावत् विचित्रैस्तपः कर्मभिः आत्मानं भावयन् बहूनि वर्षाणि श्रावण्यपर्यायं पालयिष्यति, पालयित्वा मासिक्या संलेखनया पष्टिं भक्तानि अनशनया छित्वा आलोचितप्रतिक्रान्तः समाधिप्राप्तः कालमासे कालं कृत्वा ऊर्ध्वं चन्द्र यावद् अवेयकविमानावासशतं व्यतिव्रज्य सर्वा र्थसिद्धे महाविमाने देवत्वेन उपपत्स्यते, तत्र खलु देवानाम् अजघन्यानुत्कर्षेण त्रयस्त्रिंशत्सागरोपमाणि स्थितिः प्रज्ञप्ताः, तत्र खच सुमङ्गलस्य देवस्य अनघन्यानुत्कृष्टेन त्रयस्त्रिंशत् सागरोपमाणि स्थितिः प्रज्ञप्ता। स खल्लु भदन्त ! सुमङ्गलो देवस्त स्मात् देवलोकाद् यावद् महाविदेहे वर्षे सेत्स्यति यावत्-अन्तं करिष्यति ॥०२१॥ टीका-अथ गोशालस्य वृत्तान्तं प्रलपयितुमाह-एवं खलु' इत्यादि । 'एवं खलु देवाणुपियाणं अंतेवासी कुसिस्से गोसाले नामं मखलिपुत्ते' गौतमः ‘एवं खलु देवापियाणं अंतेवासी' इत्यादि। टीकार्थ-इस मूत्र द्वारा गोशाल के वृत्तान्त की प्ररूपणा की गई है-इसमें गौतम ने प्रभु ऐसा पूछा है-'एवं खलु देवाणुप्पियाणं अते. वासी कुसिस्ले गोसाले नामं मंचलिपुत्ते' हे भद्म ! आप देवानुप्रिय “ एवं खलु देवाणुप्पियाण अंतेवासी" त्या ટીકર્થ-આ સૂત્ર દ્વારા સૂત્રકારે મંખલિપુત્ર ગોશાલના વૃત્તાંતની પ્રરૂપણ કરી છે. ગૌતમ સ્વામી મહાવીર પ્રભુને એ પ્રશ્ન પૂછે છે કે" एवं खलु देवाणुविषयाण' अतेवासी कुसिस्से गोसाले नाम मखलिपुत्ते" . શ્રી ભગવતી સૂત્ર: ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy