SearchBrowseAboutContactDonate
Page Preview
Page 800
Loading...
Download File
Download File
Page Text
________________ भगवतीसूत्रे गतिरेव निश्चिता, मांसाहारेण तु नरकगतिर्भवति, स्थानाङ्गादिषु मांसाहारस्य भगवद्भिर्जिनेश्वरैरेव नरकायुष्यहेतुत्वस्थ प्रतिपादितत्वात् कथं-स्वयमेव भगवान् मांसाहारं कुर्यात, तथाचोक्तं स्थानाङ्गमूत्रस्य चतुर्थस्थाने-'चउहि ठाणेहिं जीवा णेरइयत्ताए कम्मं पकरेंति तं जहा-महारंभयाए १, महापरिग्गहयाए २, पंचिंदियवहेण ३, कुणिमाहारेणं ४' इति, महारम्भतया १, महापरिग्रह तया २, पश्चेन्द्रियवधेन ३, कुणिमाहारेण ४, इति, एवमेवौषपातिकादिष्वपि प्रतिपादितम् , वृत्तिकृता च स्थानाङ्गस्य तृतीयाङ्गमुत्रे नवमे स्थाने तस्य फलार्थकत्वस्यैव उक्तत्वेन तस्यापि द्वितीयोऽर्थ एवं अभिमतो बोध्या तथाचोक्तं स्थानाङ्गमूत्रटीकामोक्षगति ही प्राप्त होनी निश्चित थी। मांसाहार से तो जीव को नरकगति प्राप्त होती है । स्थानाङ्ग आदि आगमशस्त्रों में भगवान् ने स्वयं ऐसा प्रतिपादित किया है कि जो जीव मांसाहारी होता है वह नरक गति में जाता है। क्योंकि मांसाहार नरकगति का हेतु होता है। जब ऐसी बात है तो विचारने की बात है की भगवान् स्वयं मांसाहार कैसे करते। स्थानाङ्गसूत्र के चतुर्थस्थान में ऐसा कहा गया है ?'चउहिं ठाणेहिं जीवा रइयत्ताए कम्म परेंति-तं जहा-१ महारंभयाए २ महापरिग्गयाए, ३ पंचिंदियवहेण, ४ कुणिमाहारेणं' इसी प्रकार का कथन औपपातिक आदिकों में भी किया है। वृत्तिकार ने स्थानाङ्ग के तृतीय सूत्र में नौवें स्थान में इस पूर्वोक्त पद को फलार्थकरूप से ही विवृत किया है-इसलिये इस पद का द्वितीय अर्थ ही अभिमत है ऐसा मानना चाहिये ! स्थानाङ्गसूत्र की टीका કરનાર જીવ તો અવશ્ય નરકગતિમાં જ જાય છે. સ્થાનાંગસૂત્ર આદિ આગમશાસ્ત્રોમાં ભગવાને પોતે જ એવું પ્રતિપાદન કર્યું છે કે “જે જીવ માંસાહારી હોય છે, તે નરકગતિમાં જ જાય છે.” જે આ પ્રકારની વાત નિશ્ચિત હોય, તે ભગવાન મહાવીર સ્વામી પોતે જ માંસાહાર કરે, એવી વાત જ કેવી રીતે સંભવી શકે? સ્થાનાંગસૂત્રમાં ચોથા સ્થાનમાં એવું કહ્યું છે કે" चउहि ठाणे हे जावा णेरइयत्ताए कम्मं पकरें ति तंजहा-(१) महारंभयाए, (२) महापरिग्गयाए, (३) पंचिंदियवहेण, (४) कुणिमाहारेण" मा प्ररनु ४थन ઔપપાતિક આદિમાં પણ કર્યું છે. વૃત્તિકારે સ્થાનાંગના ત્રીજા સૂત્રમાં નવમાં સ્થાનમાં પૂર્વોક્ત આ પદને ફલાઈક રૂપે જ પ્રતિપાદિત કર્યું છે, તેથી આ શ્રી ભગવતી સૂત્ર: ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy