SearchBrowseAboutContactDonate
Page Preview
Page 799
Loading...
Download File
Download File
Page Text
________________ heart टीका ० १५ उ० १ सू० १९ रेवतीदानसमीक्षा ७८५ देव इति वक्तुं शक्यते, कूष्माण्डस्य महत्त्वं तु वैद्यकशास्त्र सुश्रुतसंहितायामुक्तमेवेति । " पित्तनं तेषु कूष्माण्डं, बालमध्ये कफावहम् । पक लघु क्षारं दीपनं वस्तिशोधनम् ॥ १ ॥ कैयदेव निघण्टौ चोक्तम्- 'कूष्माण्डं शीतलं हृष्यं, स्वादुपाकरसं गुरुम् । हृद्यं रूक्षं सरं स्यन्दि, श्लेष्मलं वातपित्तजित् । कूष्माण्ड शार्क: गुरुसन्निपातज्वरामशोफा निळदाहहारि" इति, अत एव कूष्माण्डशाकस्यापि ज्वरदाहहारित्वादत्र कूष्माण्ड फलद्वयस्य रेवत्या पाक: उपस्कृतः, भगवता च तत्पाकस्य पथ्यानुकूलत्वेऽपि निजार्थेनिमितत्वेन आधा कर्मादिदोषषितत्वात् नाङ्गीकृतः मायुकेषणीयभोजिनां मुनीनां मोक्षगतिवैमानिकदेवगतिश्वति गतिद्वयी एव भवति, तथापि भगवतो महावीरस्य मोक्षथा ही कूष्माण्ड का महत्व तो वैद्यकशास्त्र में सुश्रुतसंहिता में ऐसा कहा है- 'पित्तधनं तेषु कूष्माण्डं' इत्यादि । कैयदेवनिघण्टु में कहा है"कूष्माण्डं शीतलं वृष्यं" "कूष्माण्डशाकं गुरुसन्निपात' इत्यादि । इसलिये कूष्माण्ड के शाक को भी ज्वर, दाह, हारक होने से रेवती ने कूष्माushes का पाक तैयार किया था। परन्तु पथ्यानुकूल होने पर भी भगवान् जो उसे लाने से इन्कार किया सो उसका कारण यह था कि रेवतीने उसे भगवान महावीर को उद्देश्य करके निर्मित किया था। इसलिये वह आधाकर्मादिदोष से दूषित था। प्रासुक एषणीय भोज्यपदार्थ को अपने आहार के उपयोग में लानेवाले मुनिजनों का दोही गतियां प्राप्त होती हैं- एक तो मोक्षगति और दूसरी वैमानिक देवगति भगवान् महावीर के કૂષ્માંડકનું મહત્ત્વ સુશ્રુતસહિતા નામના વૈદ્યકશાસ્ત્રમાં આ પ્રમાણે કહ્યું છે " पित्तघ्नं तेषु कूष्माण्डं ” इत्यादि हैयहेवनिधटु नामना वैद्यस्थथमां ह्युं छे 3 - " कष्म ण्डं शीतलं वृष्यं ” “ 'कूष्माण्डशाकं गुरुसन्निपात " इत्यादि या रीते કૂષ્માંડકનું શાક પશુ જવર, દાહહારક હોવાથી રેવતીએ કૂષ્માંડકના (કેળાનાં, ફૂમડાનાં) એ ફળેને પાક તૈયાર કર્યાં હતા. જો કે આ આહાર પથ્ય હતા, પિત્તશામક હતા, છતાં પણુ ભગવાને તે આહાર લાવવાની ના પાડી હતી, કારણ કે રેવતીએ તે આહાર મહાવીર ભગવાનને નિમિત્તે મનાવ્યે હતા, તે કારણે તે આધાકમ આદિ દોષથી દૂષિત હતા. પ્રાસુક એષીય ભેજય પદાર્થને પેાતાના આહાર રૂપે ગ્રહણ કરનાર મુનિજનાને એ જ ગતિએ आस थाय छे- (१) भोक्षगति, (२) वैमानि देवगति. ભગવાન મહાવીરને મેક્ષગતિ અવશ્ય પ્રાપ્ત થવાની હતી, માંસાહાર भ० ९९ શ્રી ભગવતી સૂત્ર : ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy