SearchBrowseAboutContactDonate
Page Preview
Page 767
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श०१५ उ० १ सू० १९ रेवतीदानसमीक्षा ७५३ 'तं गच्छह णं अजो ! तुम्भे सीहं अगगारं सदह' तत्-तस्मात कारणात् है आर्याः ! गच्छत खलु यूयं सिंहम् अनगारम् शब्दयत-माहयत, 'तएणं ते समणा निग्गंथा समणेणं भगवया महावीरेणं एवं वुत्ता समणा समणं भगवं महावीर वंदति नमसंति' ततः खलु ते श्रमणाः निर्ग्रन्थाः श्रमणेन भगवता महावीरेण एवम्-उक्तरीत्या उक्ताः सन्तः श्रमणं भगवन्तं महावीरं वन्दते नमस्यन्ति, वंदित्ता नमंसित्ता समणस भगवश्री महावीरस्स अंतियाओ सालकोट्टयाओ चेइयाओ पडिनिक्खमंति' बन्दित्वा, नमस्यित्वा, श्रमणस्य भगवतो महावीरस्य अन्तिकात समीपाद , शालकोष्ठकात् चैत्यात् प्रतिनिष्कामति-निर्गच्छन्ति, 'पडिनिक्वमित्ता, जेणेव मालुयाहच्छए जेणेव सीहे अणगारे तेणेव उवागछति' प्रतिनिष्क्रम्यनिर्गत्य, यौन मालुकापक्षकमासीत् , यत्रैव सिंहोऽनगारः आसीत् , तत्रैव उपाणं अज्जो ! तुम्भे सीहं अणगारं सद्दह' इसलिये हे आर्यों ! तुम लोग जाओ और सिंह अनगार को यहां मेरे पास घुला लाओ। 'तए णं ते समणा निग्गंधा समणेणं भगक्या महावीरेणं एवं वुत्ता समाणा समणं भगवं महावीरं वंदति नमसंति' इस प्रकार से जब श्रमण भग वान् महावीर ने उन श्रमण निग्रन्थों से कहा-तब उन श्रमण निर्ग्रन्थों ने श्रमण भगवान महावीर को वन्दना की उन्हें नमस्कार किया। 'वंदित्ता नमंसित्ता समण भगवओ महावीरस्स तियाओ सालकोट्टयाओ चेइयाओ पडिनिक्खमंति' बन्दना नमस्कार करके फिर वे श्रमण भगवान् के पास से और सालकोष्ठक चत्य से बाहर निकले 'पडिनिक्खमित्ता जेणेव मालुया कच्छए जेणेव सीहे अणगारे तेणेव उधागच्छंति बाहर निकल करके वे जहाँ मालुकाकक्षामें वे सिंह अनगार " तं गच्छह ण' अज्जो ! तुब्भे सीहं अणगारं सहह" तो भाये ! तमे तनी पासे नय! मन त स मारने भारी पासे मोसावी मा. " तए णं ते समणा निग्गंथा समणेण भगवया महावीरेण एवं वुत्ता समाणा समणं भगवं महावीरं वदति, नमसंति " भवा२ प्रभुणे यारे ते श्रम नियाने मा प्रमाणे घु, त्यारे भरे तमन री मने नमः४१२ ४. “वंदित्ता. नमंसित्ता, समणस्स भगवओ महावीरस्स तियाओ सालकोढयाओ चेइयाओ पडि. निक्खमंति" निमः४१२ री ते महावीर प्रभु पासेथा विहाय थय। भने adios 3त्यमाथी मार नीय. " पडिनिक्ख मित्ता जेणेव मालुयाकच्छए जेणेव सीहे अणमारे लेणेव उवागच्छंति" म२ नाजीने ते! માલુકાકક્ષ વનમાં, જ્યાં સિંહ અણગાર વિરાજમાન હતા, ત્યાં ગયા. શ્રી ભગવતી સૂત્ર: ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy