SearchBrowseAboutContactDonate
Page Preview
Page 766
Loading...
Download File
Download File
Page Text
________________ भगवतीसूत्रे मालकाकक्षकस्य अन्त: अन्त:-अत्यन्ताभ्यन्तरे अनुपविश्य, महता महता शब्देन कुहू कुहूरिति प्ररुदितः, 'अज्जो ति समणे भगवं महावीरे समणे निग्गंथे आमंतेइ आमंतेत्ता एवं वयासी' हे आर्याः ! इति सम्बोध्य, श्रमणो भगवान् महावीरः श्रमणान् निर्ग्रन्थान् आमन्त्रयति, आमन्त्र्य, एवं-वक्ष्यमाणप्रकारेण अवादी'एवं खलु अज्जो ! ममं अंतेवासी सीहे नामं अणगारे पगइभदए तंचेव सव्वं माणियव्वं जाव परुण्णे' हे आर्याः ! एवं खलु निश्चयेन, मम अन्तेवासी-शिष्यः सहो नाम अनगारः, प्रकृतिभद्रकः तदेव -पूर्वोक्तवदेव सर्व भणितव्यम्-वक्तव्यम् यावत्-प्रकृत्युपशान्तः, प्रकृतिपतनुकोधमानमायालोमः, इत्यादिरीत्या मम रोगसम्बन्धिना मनोमासिकेन दुःखेन अभिभूतः सन् आतापनभूमितः प्रत्यवरुवा, मालुका पक्षकस्यान्तः अनुमविश्य महता महता शब्देन कुहू कुहूरिति प्ररुदितः, कुहुकुहुस्स परुण्णे' वहां जाकर वे बडे जोर २ से सिसक २ कर रोने लगे। 'अज्जोत्ति समणे भगवं महावीरे समणे निग्गंथे आमंते' तष आर्यो ! इस प्रकार से श्रमण निग्रन्थों को सम्बोधित करके श्रमण भगवान् महावीर ने उनसे ऐसा कहा-'एवं खलु अज्जो ! ममं अंतेवासी सीहे नाम अणगारे पगइभद्दए तं चेव सव्वं भाणिषव्वं जाव परुण्णे' हे आर्यों ! मेरे अन्तेवासी सिंह नामके अनगार हैं, ये प्रकृया भद्र यावत्-प्रकृति से उपशान्त हैं, इनकी चारों कषायें-क्रोध, मान, माया और लोभ मन्द हैं, मेरे रोग के संबंध को लेकर उत्पन्न हुए हार्दिक दुःख से दुःखी होकर ये आतापन भूमि से नीचे उतर कर इस मालुकाकक्ष के भीतर आये हुए हैं और सिसक कर बडे जोर से रोये हैं। 'तं गच्छह हस्स परुणे" त्यां ने भो ! मोटर मार लिममरी मरीन २७॥ भयु. “ अज्जो ! त्ति समणे भगवं महावीरे समणे निग्गंथे आमंतेइ" “હે આર્યો !” આ પ્રમાણે સંબોધન કરીને શ્રમણ ભગવાન મહાવીરે શ્રમણ निश्रयान मा प्रमाणु यु-" एवं खलु अज्जो ! मम अंतेवासी सोहे णाम अणगारे पगइमहर तंचेव सव्व भाणियवं, जाण परुण्णे " माय! सिड નામના એક અણગાર, કે જેઓ મારા અંતેવાસી છે, જે પ્રકૃતિભદ્ર છે, ઉપશાન્ત પ્રકૃતિવાળા છે, જેમના ક્રોધ, માન, માયા, અને લેભરૂપ ચારે કષા અત્યંત પાતળા પડી ગયા છે, જેઓ નિરંતર છટ્ઠને પારણે છઠ્ઠ કરી રહ્યા છે, તેઓ મારા આ ગાતંકની વાત જાણીને માનસિક દુઃખથી વ્યાસ થઈ ગયા છે. તેઓ આતાપના ભૂમિ પરથી નીચે ઉતરીને માલુકા કક્ષની અંદર પ્રવેશ કરીને ખૂબ જ મોટેથી હિબકાં ભરી ભરીને રડી રહ્યા છે. શ્રી ભગવતી સૂત્ર: ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy