SearchBrowseAboutContactDonate
Page Preview
Page 737
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श० १५ उ० १ सु० १७ गोशालकवृत्तान्र्तानरूपणम् ७२३ श्रमणघातकः श्रमणमारकः श्रमणप्रत्यनीकः, आचार्योपाध्यायानाम् अयशस्कारकः, अवर्णकारकः, अकीर्तिकारको बह्वीभिरसद्भावोद्भावनाभिः, मिथ्याभिनिवेशश्च आत्मानं वा, परं वा, तदुभयं वा, व्युद्राहयन् , व्युत्पादयन् विहृत्य स्वकेन तेजसा अन्वाविष्टः सन् अन्तः सप्तरात्रस्य पित्तज्वरपरिगतशरीरो दाहव्युत्क्रान्त्या छपस्थ एव कालं करिश्याभि, श्रमणो भगान् महावीरो जिनो जिनमलापी यावत् जिमशब्दं प्रकाशयन् विहरति, एवं संप्रेक्षते, संपेक्ष्य -आजीविकान् स्थविरान् शाति, पित्या उचापयशापितान् करोति, कृत्वा एवम् आदीव-नो खलु अहं जिनो जिनमलापी यावत् प्रकाशयन् विहृतः, अहं खलु गोशालो मं खलिपुत्रः श्रमणघातको यावत् छद्मस्थ एव कालं करिष्यामि, श्रमणो भगवान् महावीरो जिनो जिनालापी, यावत् जिनशब्दं प्रकाशयन् विहरति, तत् यूयं खलु देवानुमियाः ! मां कालगतं ज्ञात्वा वामं पादं शुम्बेन बनीत, बध्वा विकृत्वो मुखे अष्ठीव्यत, अष्ठीव्य, श्रावस्त्या नगर्यां शृगाटक यावत् पथेषु आकृष्टविकृष्टिं कुर्वन्तो महता महता शब्देन उद्घोषयन्त उद्घोषयन्तः, एवं वदत-नो खलु देवानुप्रियाः ! गोशालो मङ्खलिपुत्रो जिनो जिनालापी, यावत्विहृतः', एष खलु गोशाल एव मङ्खलिपुत्रः श्रमणघातको यावत् छद्मस्थ एव कालगतः,श्रमणो भगवान् महावीरो जिनो जिनप्रलापी यावद् विहरति, महता अनृद्धथसत्कारसमुदयेन मम शरीरकस्य निर्हरणं करिष्यथ एवंमुदित्वा कालगतः ॥ सू० १७ ॥ ___टीका-अथ गोशालस्य सम्यक्त्व प्राप्ति वक्तव्यतां प्ररूपयितुमाह-'तए णं तस्स' इत्यादि । 'तए णं तस्स गोसालस मखलिपुत्तस्स सत्तरत्तंसि परिणममाणसि पडिलद्धसम्मत्तस्स अयमेयारूवे अज्झथिए जाव समुपज्जित्था' ततः खलु तस्य गोशालस्य मङ्खलिपुत्रस्य सप्तररात्रे सप्तानां रात्रीणां समाहारः सप्तरात्रम् तस्मिन् 'तएणं तस्स गोतालसमंखलिपुत्तस्स सत्तरत्तंसि परिणममाणसि'इत्यादि ___टीकार्थ-सूत्रकार ने इस सूत्र द्वारा गोशाल को सम्यक्त्वप्राप्ति होने का कथन किया है-'तए णं तस्स गोसालस्स मंखलिपुत्तस्स सत्तरतसि परिणममाणंसि पडिलद्धसम्मत्तस्त अयमेयारूवे अज्झथिए जाव समुप्पवित्था' सात रात्रियों के व्यतीत हो जाने पर मंखलिपुत्र "तएणं तस्त्र गोसालस्स" त्या: ટીકા-સૂત્રકારે આ સૂત્ર દ્વારા ગોશાલને સમ્યકત્વની પ્રાપ્તિ થવાનું थन थु छे. ‘तरणं तस्स गोसालस्स मखलिपुत्तस्स सत्तरत्तंसि परिणममा. पंसि पडिलद्धसम्मत्तस्स अयमेथारूवे अज्झथिए जाव समुप्पज्जित्था " सात શ્રી ભગવતી સૂત્ર: ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy