SearchBrowseAboutContactDonate
Page Preview
Page 736
Loading...
Download File
Download File
Page Text
________________ ७२२ भगवती सूत्रे नाहिं मिच्छत्ताभिनिवेसेहि य अप्पाणं वा, परं वा, तदुभयं वा, बुग्गाहेमाणे, बुग्गाहेमाणे विहरित्ता सरणं तेपणं अन्नाइट्टे समाणे अंतो सत्तरत्तस्स पित्तज्जरपरिगयसरीरे दाहवकंतीए छउमत्थं चेव कालं करेस्सं, समणे भगवं महावीरे जिणे जिणप्लावी जाव जिणसहं पगासेमाणे विहरइ, एवं संपेहेइ, संपेहित्ता, अजीविए थेरे सहावेइ, सहावेत्ता उच्चावय सवहसाविए करेइ, करिता, एवं वयासी - नो खलु अहं जिणे जिणप्पलावी जाव पगासेमाणे विहरित्तए, अहं णं गोसाले मंखलिपुत्ते समणघायए, जाव छउमत्थे चैत्र कालं करेस्सं, समणं भगवं महावीरे, जिणे जिणप्पलावी जाव जिणसदं पगासेमाणे विहरइ, तं तुब्भे णं देवाणुप्पिया ! ममं कालगयं जाणेत्ता वामं पाए सुबेणं बंधह, बंधिन्ता, तिक्खुत्तो मुहे उहुहेह उदुहित्ता सावत्थीए नयरीए सिंघाडग जाव पहेसु आकड्डूविकड्डि करेमाणा महया महया सणं उग्धोसेमाणा उग्धोसेमाणा एवं वदह-नो खलु देवाणुपिया ! गोसाले मंखलिपुत्ते जिणे जिणप्पलावी जाव विहरिए, एस णं गोसाले चैव मंखलिपुत्ते समणघायए जाव छउमत्थे वेव कालगए, समणं भगवं महावीरे जिणे जिणप्पलावी जाव विहरइ, महया अणिड्डि असक्कारसमुदपणं ममं सरीरगस्स नीहरणं करेजाह, एवं वदित्ता कालगए ॥ सू० १७॥ छाया - ततः खलु तस्य गोशालस्य मङ्खलिपुत्रस्य सप्तरात्रे परिणममाणस्य प्रतिलब्धसम्यक्त्वस्य अयमेतद्रूप आध्यात्मिको यावत् समुदपद्यत नो खलु अहं जिनो जिनमलापी यावत् जिनशब्दं प्रकाशयन् विहृतः, अहं खलु गोशाल एवं मङ्खलिपुत्रः શ્રી ભગવતી સૂત્ર : ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy