SearchBrowseAboutContactDonate
Page Preview
Page 735
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श० १५ उ०१ सू० १६ गोशालकवृत्तान्तनिरूपणम् ७२१ इत्येव मुद्घोषयन्तो यूयम्-'इडिसकारसमुदएणं मम सरीरगस्स णीहरणं करेह' ऋद्धिः सत्कारसमुदयेन-ऋद्धया ये सत्काराः-आदरविशेषाः तेषां समुदयेन, ऋद्धिसत्कारसमुदयेन मम शरीरकस्य निहरणम्-बहिनिष्काशनम् , कुरुत, 'तए णं ते आजीविया थेरा गोसालस्स मंखलिपुत्तस्स एयमढे विणएणं पडिसुणेति' ततः खलु ते आजीविकाः स्थविराः गोशालस्य मङ्खलिपुत्रस्य एतमर्थ-पूर्वोक्तार्थम् , विनयेन प्रतिशृण्वन्ति-स्वीकुर्वन्ति ॥ सू० १६ ॥ मूलम् -'तए णं तस्स गोसालस्स मंखलिपुत्तस्स सत्तरत्तसि परिणममाणसि पडिलद्धसम्मत्तस्स अयमेयारूवे अज्झथिए जाव समुप्पजित्था णो खलु अहं जिणे जिणप्पलावी जाव जिणसदं पगालेमाणे विहरित्तए, अहं गं गोसाले चेव मंखलिपुत्ते समणघायए समणमारए, समणपडिणीए आयरियउवज्झायाणं अयसकारए अवन्नकारए अकित्तिकारए बहूहिं असब्भावुब्भावपिणी काल के चौबीस तीर्थंकरों के बीच में अन्तिम तीर्थकर होता हुआ सिद्ध हो गया है यावत्-बुद्ध हो गया है, मुक्त हो गया है, और समस्त दुःखों से रहित हो गया है। इस प्रकार की घोषणा करते हुए आप लोग 'इडिसकरसमुदएणं मम सरीरगस्स णीहरणं करह' ऋद्धि सत्कार समुदायपूर्वक-ऋद्धि के आदरविशेष के समुदय से मेरे मृतक शरीरको बाहर निकाले 'तएणं ते आजीविया थेरा गोसालस्स मंखलिपुत्तस्स एयमटुं विणएणं पडिसुणे ति' मंखलिपुत्र गोशाल के इस कथन को उन आजीविकस्थविरों ने बडे विनय के साथ स्वीकार कर लिया ।।सू० १६॥ ૨૪ તીર્થકરમાં અન્તિમ તીર્થંકર રૂપે વિચરીતે સિદ્ધ થઈ ગયા છે, મુક્ત થઈ ગયા છે, પરિનિર્વાત થઈ ગયા છે અને સમસ્ત દુઃખોથી રહિત થઈ ગયા छ.” मा प्रानी घोषणा ४२i ४२di "इड्ढिसकारसमुदएणं मम सरीरगस्स णीहरणं करेह" तमे *सार समुदायपूर-द्धिना मा२ विशेषना समुहायपू४ भा२भृतशरीरने १९२ ढले. “तए णं ते आजीविया थेरा गोसालस्थ मखलिपुत्तस्स एयमटुं विणएणं पडिसुणेति" भलिपुत्र गोशाલકની આ સલાહને તે આજીવિક સ્થવિરાએ ખૂબ જ વિનયપૂર્વક સ્વીકાર કર્યો. સૂ૦૧દા भ० ९१ શ્રી ભગવતી સૂત્ર: ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy