SearchBrowseAboutContactDonate
Page Preview
Page 724
Loading...
Download File
Download File
Page Text
________________ ७१० भगवतीसूत्रे गोशालस्य, चरमं गीतम्, चरमं नृत्यम्, चरमं हालाहलाया: कुम्मकार्या अञ्जलिकर्म, चरमः पुष्करसंवर्तको महामेघा, चरमः सेचनको गन्धहस्ती, चरमो महाशिलाकण्टकः संग्रामः, अहं च गोशालोऽस्याः अवसर्पिण्या चतुर्विंशते स्तीर्थकराणां चरमस्तीर्थकरो भूत्वा सेत्स्यामि, भोत्स्ये, मोक्ष्ये, परिनिवस्यामि सर्वदुःखानामन्तं करिष्यामि इति 'जे वि य अयंपुला ! तव धम्मायरिए धम्मोवदेसर गोसाले मंखलिपुत्ते सीयलयाएणं मट्टिया जाव विहरह, तत्थ वि य णं भगवं इमाई चत्तारि पाणगाई चत्तारि अपाणगाइ' पन्नवे' हे अयंपुल ! यदपि च तव धर्माचार्यो धर्मोपदेशको गोशालो मङ्गलिपुत्रः शीतल केन खलु मृत्तिका यावत् पानीयकेन आतवनकोदकेन गात्राणि परिषिञ्चन् विहरति, तत्रापि खलु विषये भगवन्- गोशाळ: इमानि वक्ष्यमाणानि चत्वारि पानकानि चत्वारि अपानकानि - पानकसहका चरम गीत, गोशाल का चरम नृत्य, गोशाल का हालाहला कुंभकारी के प्रति अंतिम अंजलिकर्म, अन्तिम पुष्करसंवर्तक महामेघ, चरम सेचनक गंध हस्ती, चरममहाशिलाकण्टकसंग्राम, तथा मुझ गोशाल का इस अवसर्पिणीकाल के चौबीस तीर्थकरों के बीच में चरम तीर्थंकर होकर, सिद्ध होना, सकल चराचर पदार्थों का जानना मोक्ष में जाना, शितीभूत होना और समस्त दुःखों का अंत करना 'जे वि अपुला ! तव धम्मायरिए गोसाले मंखलिते सीयलयाए णं मट्टिया जाव विहरइ, तत्थ वि य णं भगवं इमाई चत्तारि पाणगाई चत्तारि अपाणगाई पनवेह' हे अयंपुल ! जो तुम्हारे धर्माचार्य धर्मोपदेशक मंखलिपुत्र गोशाल ठंडे मृत्तिकामिश्रित जल से अतञ्चनिक उदक से अपने शरीरावयवों को सिञ्चित करते हैं । सो उस विषय में भी उन મશાલકનુ ચરમ ગીત, ગોશાલકનું ચરમનૃત્ય ૩, ગેાશાલકનું હાલાજુલા કુંભકારિણીને અંતિમ અંજલિકમ૪, અતિમ પુષ્કર સવક મહામૈધ પ, ચરમ સેચનક ગંધ હસ્તી, ૬ ચરમ મહાશિલાકટક, છ સ‘ગ્રામ અને ગાશાલકનુ આ અવસર્પિણી કાળના ૨૪ તીથ કરામાં અન્તિમ તીર્થંકર થઇને સિદ્ધ, બુદ્ધે (સકલ ચરાચર પદાનિ જાણનાર) મુક્ત, પરિનિર્વાંત અને સમસ્ત દુ:ખાના અન્તકર थबुं. ८ " जे वि य अयं पुला ! तव धम्मायरिए गोसाले मखलिपुत्ते सीयलयाए ण या जान विहर, तत्थ विणं भगवं इमाई चत्तारि पाणगाइ' चत्तारि अपाण गाई पन्नवेइ ” डे अययुद्ध ! तमारा धर्माचार्य, धर्मोपदेशः भलिपुत्र गोशास ઠંડા સ્મૃત્તિકામિશ્રિત પાણીનું આત‘ચનિક ઉર્જાનુ–પેાતાના શરીરનાં અંગા પર સિંચન કરી રહ્યા છે, તે તે ખાખતમાં તેએ એવુ' પ્રતિપાદન કરે છે કે સાધુઓએ ઉપયાગ કરવા ચેાગ્ય પાનક ચાર છે અને ઉપયાગમાં ન લેવા " શ્રી ભગવતી સૂત્ર : ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy