SearchBrowseAboutContactDonate
Page Preview
Page 723
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श. १५ उ० १ सू० १६ गोशालकवृत्तान्तनिरूपणम् ७०९ यरिए धम्मोवदेसए गोसाले भखलिपुत्ते हालाहलाए कुंभकारीए कुंभकारावणंसि अंबकूणगहत्थगए जाव अंजलिं करेभाणे विहरइ, तत्य वि यण भगवं इमाई अचरिमाई पनवे' हे अयंपुल ! यदपि च तव धर्माचार्यो, धर्मोपदेशको गोशालो मङ्खलिपुत्रो हालाहलायाः कुम्मकार्याः कुम्भकारापणे आम्रकूणकहस्तगत:-आम्रास्थिकारतलगतः, यावत्-मद्यपानकं पिबन् गायन् नृत्यन् हालाहलायाः कुम्भकार्याः अञ्जलिकर्म कुर्वन् विहरति, तत्रापि खलु विषये, भगवान् गोशालः इमानि उक्तवक्ष्यमाणानि अष्टौ चरमाणि-यानि पुनर्न भवन्ति तानि, प्रज्ञापयतिमरूपयति, 'तं जहा चरिमे पाणे जाव अंतं करेस्संति' तपथा-चरमं पानकम् कथन करते हुए कहते हैं-'जं पिय अयंपुला ! तप धम्मायरिए धम्मो. वदेसए गोसाले मंलिपुत्त हालाहलाए कुंभकारीए कुंभकारावर्णसि अंघकूणगकस्थगए अंजलिं करेमाणे विहरइ, तस्थ वि य गं भगवं इमाई अट्ठचरिमाई पनवेई' हे अयंपुल ! यद्यपि तुम्हारे धर्माचार्य, धर्मोपदेशक मंखलिपुत्र गोशाल हालाहला कुंभकारी के कुंभकारापण में आमकी गुठली को हाथ में लिये हुए यावत् -मद्यपान करते हुए, गाते हुए नाचते हुए, और हालाहला कुंभकारी के प्रति अंजलि कर्म करते हुए रह रहे हैं-सो इस विषय में वे गोशाल भगवान् इन आठ चरमों का कथन करते हैं-ये फिर नहीं होते । इस लिये इन्हें चरम कहा गया है । 'तं जहा' ये चरम इस प्रकार से है-'चरिमे पाणे जाव अंतं करिस्संति' गोशाल का चरम पानक, गोशाल હવે સ્થવિરે તેના બીજા અભિપ્રાયનું કથન કરતા આ પ્રમાણે કહે छे-" जंपि य अयपुला! तव धम्मायरीए धम्मोवदेसए गोसाले मखलिपुत्ते हालाहलाए कुभकारीए कुंभकारावर्णनि अंबकूणगहत्थगए जाव अंजलिकरेमाणे विहरइ, तत्थ वि य णं भगवं इमाई अदुचरिमा पन्नवेइ” उ अya ! જે કે તમારા ધર્માચાર્યો, ધર્મોપદેશક મંખલિપુત્ર ગોશાલ હાલાહલા કુંભકારિણીના કુંભકારાપણુમાં હાથમાં કેરીની ગોટલી લઈને, મદ્યપાન કરતાં, વારંવાર ગીત ગાતાં, વારંવાર નૃત્ય કરતાં, હાલાહલા કુંભકારિણીને વારેવાર હાથ જોડીને પ્રાર્થના કરતા નિવાસ કરી રહ્યા છે, પરંતુ આ વિષયમાં તેઓ આ આઠ ચરમોનું પ્રતિપાદન કરે છે. તે આઠ વસ્તુઓ ફરી થતી नथी, तथा तमन यर (मन्तिम) उपाय छे. “ तंजहा" ते मा यम नाये प्रमाणे -"चरिमे पाणे जाव अंतं करिस्संति" नु य२म पान, શ્રી ભગવતી સૂત્ર: ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy