SearchBrowseAboutContactDonate
Page Preview
Page 718
Loading...
Download File
Download File
Page Text
________________ ७०४ भगवती सूत्रे , वर्तते इति पूर्वेण सम्बन्धः, इति कृत्वा - इत्येवं विचार्य एवं पूर्वोक्तरीत्या संप्रेक्षते - विचारयति 'संपेहेत्ता, कल्ले जाव जलंत व्हाए कय जान अन्य महग्वानरणालंकियसरी रे साओ गिहाओ पडिनिक्खम' एवं संप्रेक्ष्य कल्ये - आगामिनि दिवसे यावत्पभाकरे- सूर्ये ज्वलति प्रकाशमाने सति स्नातः कृतयात कृतिवलिकर्मा - वायसाद्यर्थं दत्ताभादिभागः अल्पमहाघभरणालङ्कृतशरीरः- अलपत्र हुमूल्यकभूषणभूषितशरीरः स्वकात् स्वस्मात् गृहात्मतिनिष्क्रामति- निर्गच्छति, 'पडिनिक्खमित्ता पायविहारचारेण सावस्थि नयरिं मज्झं मज्ज्ञेणं जेणेव हालाहालाए कुंमकारीए कुंभकारापणे तेणेत्र उपागच्छ३' प्रतिनिष्क्रम्य-निर्गत्य पादविहारचारेण - पादाभ्यां विहरणगमनेन श्रावस्त्या नगर्याः मध्यमध्येन - मध्यभागेन, यत्रेव हाळाहलायाः कुम्भकार्याः कुम्भकारापणम् आसीत्, तत्रैव उपागच्छति, 'उबागच्छित्ता, गोसालं मंखलिपुत्तं करके उनसे इस प्रकार के इस प्रश्न का स्पष्टीकरण कराऊँ ऐसा उसने विचार किया- 'संपेसा कल्लं जाव जलते पहाए कय जाव अप्पमहग्घा भरणालंकियसरीरे साओ गिहाम्रो पडिनिक्खमइ' विचार करके फिर उसने प्रातः काल होते ही सूर्योदय हो जाने पर स्नान किया, यावत् -बलिकर्म किपा - वायस आदिकों के लिये अन्न वगैरह डाला और बहुमूल्य वाले अल्प आभरणों से भूषित शरीर होकर फिर वह अपने घर से निकला। पडिनिमित्ता पायविहारचारेणं सावपि नयरिं मज्झमज्झेणं जेणेव हालाहलाए कुंभकारीए कुंभकारावणे तेणेव उवागच्छ' निकलकर वह पैदल ही श्रावस्ती नगरी के मध्यभाग से होता हुआ जहाँ हालाहला कुंभकारिणी का कुंमकारापण था उस ओर ઉર્દૂમન્યેા છે, તેનું સ્પષ્ટીકરણ કરાવું આ પ્રમાણે તેણે સકલ્પ કર્યાં. हेत्ता कलं जाव जलते पहाए कय जाव अप्पनहम्बाभरणालंकियसरीरे माओ गिहा आ पडिनिक्खमइ " या प्रभारी सह र्या या आत:अज थर्ध गया આદ જ્યારે સૂર્યોદય થમે ત્યારે તેણે સ્નાન કર્યું, મલિકમ કયુ –વાયસાક્રિને અન્ન નાખ્યું. ત્યાર બાદ બહુ જ મૂલ્યવાન પણ વજનમાં હલકાં એવાં આભૂષણેા તેણે પેાતાના શરીર પર ધારણ કર્યાં. આ પ્રમાણે આભરણા વડે શરીરને આભૂષિત કરીને તે પેાતાના ઘરમાંથી બહાર નીકળ્યેા. पडिनिखमित्ता पायविहारच रेणं सावत्थि नयरिं मज्झं मझे जेणेव हालाहलाए कुंभकारीए कुंभकारावणे तेणेत्र वागच्छ ” ઘરમાંથી નીકળીને પગપાળા ચાલતા ચાલતા, શ્રાવસ્તી નગરીની વચ્ચે થઈને તે હલાહલા કુંભકારિણીના કુંભકાર પણ તરફ શ્રી ભગવતી સૂત્ર : ૧૧ " संपे -
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy