SearchBrowseAboutContactDonate
Page Preview
Page 719
Loading...
Download File
Download File
Page Text
________________ " - प्रमेयचन्द्रिका टीका श० १५ उ० १ सू० १६ गोशालकवृत्तान्तनिरूपणम् ७०५ हालाहलाए कुंमकारीए कुंभकारावणंसि अंकुणगहत्थगयं जाव अंजलिकम्मं करेमाणं सीयलयाएणं मट्टिया जात्र गायाई परिसिंचमाणं पासई' उपागल्य, गोशालं मंखलिपुत्र हालाहलायाः कुम्भकार्याः कुम्भकारापणे आम्रकूणकहस्तगतम् - आम्रास्थिक हस्तगतं यावत्-मद्यपानकं पिवन्तम् अभीक्ष्णं गायन्तम्, अभीक्ष्णं नृत्यन्तम्, अभीक्ष्णं हालाहलायाः कुम्भकार्याः अञ्जलिकर्मकुन्तं शीतलकेन मृत्तिका यावत् पानकेन आतञ्च निकोदकेन गात्राणि परिषिञ्चन्तं पश्यति, 'पासिता लज्जिए बिलिए चिड्डे सणियं सणियं पञ्च्चोसक' दृष्ट्वा लज्जितः व्पलीकितः संजातव्यलीकः, व्रीडः व्रीडा अस्यास्तीति व्रीड:- व्रीडितः - अतिशयलज्जावान् भृत्वा शनैः शनैः प्रत्यवष्यकते - प्रत्यपसरति पश्चात्परावर्तते, 'ए णं ते चला 'उवागच्छिता गोसालं मंखलितं हालाहलाए कुंनकारीए कुंभकारावर्णसि अंकुणगहत्थगयं जाव अंजलिकम्मं करेमाणं सीयलयाएण महिया जाव गायाइ परिसिंचमाणं पासह' चलकर वह हालाहला कुंभकारिणी के कुंभकारापण में पहुँचा वहाँ उसने मंखलिपुत्र गोशाल को हाथ में आम की गुठली लिये हुए, मध का पान करते हुए, बारंबार गाते हुए, बारंबार नाचते हुए एवं बारंबार हालाहला कुंभकारिणी की हाथ जोडकर प्रार्थना करते हुए देखा । तथा ऐसा भी उसे देखा कि वह मृत्तिका मिश्रित शीतल जल अपने शरीर के अवयवों पर पुनः पुनः छिड़क रहा है । 'पालित्ता लजिए, विलिए विड्डे, सणियं २ पच्चीसक' इस प्रकार की स्थिति से युक्त हुए गोशाल को वह देखकर लज्जित हुआ, खेदखिन्न हुआ एवं अतिशयलज्जावान् होकर वहां से वापिस हो - खाना थयो, “ उवागाच्छत्ता गोसालं मखलिपुत्तं हालाहलाए कुंभकारीए कुंभकारावर्णसि अंधकुणगहत्थगय जाव अंजलिकम्म करेमाण, सीलया एण मट्टिया जाव गायाई परिसिंचमाण पासइ " यासतो यासतो हालाहला કુંભકારિણીના કુ ́ભકારાપણુમાં પહોંચ્યા ત્યાં તેણે, હાથમાં કેરીની ગોટલી જેણે રાખી છે, જે મદ્યપાન કરી રહ્યો છે, જે વારવાર ગીત ગાઇ રહ્યો છે, જે વારંવાર નૃત્ય કરી રહ્યો છે, વારંવાર હાલાહલા કુંભારિણીને હાથ જોડીને પ્રાથના કરી રહ્યો છે, એવા મ'ખલિપુત્ર ગેચાલકને જોચે વળી તેણે તે પણ જોયુ` કે મ ખલિપુત્ર ગેશાલ પેાતાનાં અંગે પર માર્ટીમિશ્રિત शीतल भजनु सियन हरी रह्यो छे. "पाखित्ता लज्जिए, विलिए, विड्डे, स्रणिय २ पञ्च्चोसकइ " गोशाल भजसिपुत्रने या प्रमाणे उरतो लेने ते લજ્જિત થયે, ખિન્ન થયે અને અતિશય મિન્ત્ર થઇને ત્યાંથી પાછે. भ० ८९ શ્રી ભગવતી સૂત્ર : ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy